2 योहन 1:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM prEmaitEna prakAzatE yad vayaM tasyAjnjA AcarEma| AditO yuSmAbhi ryA zrutA sEyam AjnjA sA ca yuSmAbhirAcaritavyA| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरं प्रेमैतेन प्रकाशते यद् वयं तस्याज्ञा आचरेम। आदितो युष्माभि र्या श्रुता सेयम् आज्ञा सा च युष्माभिराचरितव्या। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং প্ৰেমৈতেন প্ৰকাশতে যদ্ ৱযং তস্যাজ্ঞা আচৰেম| আদিতো যুষ্মাভি ৰ্যা শ্ৰুতা সেযম্ আজ্ঞা সা চ যুষ্মাভিৰাচৰিতৱ্যা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং প্রেমৈতেন প্রকাশতে যদ্ ৱযং তস্যাজ্ঞা আচরেম| আদিতো যুষ্মাভি র্যা শ্রুতা সেযম্ আজ্ঞা সা চ যুষ্মাভিরাচরিতৱ্যা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ ပြေမဲတေန ပြကာၑတေ ယဒ် ဝယံ တသျာဇ္ဉာ အာစရေမ၊ အာဒိတော ယုၐ္မာဘိ ရျာ ၑြုတာ သေယမ် အာဇ္ဉာ သာ စ ယုၐ္မာဘိရာစရိတဝျာ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં પ્રેમૈતેન પ્રકાશતે યદ્ વયં તસ્યાજ્ઞા આચરેમ| આદિતો યુષ્માભિ ર્યા શ્રુતા સેયમ્ આજ્ઞા સા ચ યુષ્માભિરાચરિતવ્યા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM premaitena prakAzate yad vayaM tasyAjJA Acarema| Adito yuSmAbhi ryA zrutA seyam AjJA sA ca yuSmAbhirAcaritavyA| |
yO janO mamAjnjA gRhItvA tA Acarati saEva mayi prIyatE; yO janazca mayi prIyatE saEva mama pituH priyapAtraM bhaviSyati, tathAhamapi tasmin prItvA tasmai svaM prakAzayiSyAmi|
tatO yIzuH pratyuditavAn, yO janO mayi prIyatE sa mamAjnjA api gRhlAti, tEna mama pitApi tasmin prESyatE, AvAnjca tannikaTamAgatya tEna saha nivatsyAvaH|
ahaM yathA piturAjnjA gRhItvA tasya prEmabhAjanaM tiSThAmi tathaiva yUyamapi yadi mamAjnjA guhlItha tarhi mama prEmabhAjanAni sthAsyatha|
AditO yuSmAbhi ryat zrutaM tad yuSmAsu tiSThatu, AditaH zrutaM vAkyaM yadi yuSmAsu tiSThati, tarhi yUyamapi putrE pitari ca sthAsyatha|
yaH kazcit tasya vAkyaM pAlayati tasmin Izvarasya prEma satyarUpENa sidhyati vayaM tasmin varttAmahE tad EtEnAvagacchAmaH|
hE priyatamAH, yuSmAn pratyahaM nUtanAmAjnjAM likhAmIti nahi kintvAditO yuSmAbhi rlabdhAM purAtanAmAjnjAM likhAmi| AditO yuSmAbhi ryad vAkyaM zrutaM sA purAtanAjnjA|
sa cAsmAkaM yat kinjcana yAcanaM zRNOtIti yadi jAnImastarhi tasmAd yAcitA varA asmAbhiH prApyantE tadapi jAnImaH|
yata IzvarE yat prEma tat tadIyAjnjApAlanEnAsmAbhiH prakAzayitavyaM, tasyAjnjAzca kaThOrA na bhavanti|
sAmpratanjca hE kuriyE, navInAM kAnjcid AjnjAM na likhannaham AditO labdhAm AjnjAM likhan tvAm idaM vinayE yad asmAbhiH parasparaM prEma karttavyaM|