dAsaH prabhO rmahAn na bhavati mamaitat pUrvvIyaM vAkyaM smarata; tE yadi mAmEvAtAPayan tarhi yuSmAnapi tAPayiSyanti, yadi mama vAkyaM gRhlanti tarhi yuSmAkamapi vAkyaM grahISyanti|
2 कुरिन्थियों 4:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script vayaM pradrAvyamAnA api na klAmyAmaH, nipAtitA api na vinazyAmaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari वयं प्रद्राव्यमाना अपि न क्लाम्यामः, निपातिता अपि न विनश्यामः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱযং প্ৰদ্ৰাৱ্যমানা অপি ন ক্লাম্যামঃ, নিপাতিতা অপি ন ৱিনশ্যামঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱযং প্রদ্রাৱ্যমানা অপি ন ক্লাম্যামঃ, নিপাতিতা অপি ন ৱিনশ্যামঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝယံ ပြဒြာဝျမာနာ အပိ န က္လာမျာမး, နိပါတိတာ အပိ န ဝိနၑျာမး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વયં પ્રદ્રાવ્યમાના અપિ ન ક્લામ્યામઃ, નિપાતિતા અપિ ન વિનશ્યામઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vayaM pradrAvyamAnA api na klAmyAmaH, nipAtitA api na vinazyAmaH| |
dAsaH prabhO rmahAn na bhavati mamaitat pUrvvIyaM vAkyaM smarata; tE yadi mAmEvAtAPayan tarhi yuSmAnapi tAPayiSyanti, yadi mama vAkyaM gRhlanti tarhi yuSmAkamapi vAkyaM grahISyanti|
asmAbhiH saha khrISTasya prEmavicchEdaM janayituM kaH zaknOti? klEzO vyasanaM vA tAPanA vA durbhikSaM vA vastrahInatvaM vA prANasaMzayO vA khaggO vA kimEtAni zaknuvanti?
parantu yAvantO lOkAH khrISTEna yIzunEzvarabhaktim Acaritum icchanti tESAM sarvvESAm upadravO bhaviSyati|
yUyam AcArE nirlObhA bhavata vidyamAnaviSayE santuSyata ca yasmAd Izvara EvEdaM kathitavAn, yathA, "tvAM na tyakSyAmi na tvAM hAsyAmi|"