yUyaM svESu tathA yasya vrajasyAdhyakSan AtmA yuSmAn vidhAya nyayugkta tatsarvvasmin sAvadhAnA bhavata, ya samAjanjca prabhu rnijaraktamUlyEna krItavAna tam avata,
1 तीमुथियुस 3:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yata AtmaparivArAn zAsituM yO na zaknOti tEnEzvarasya samitEstattvAvadhAraNaM kathaM kAriSyatE? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यत आत्मपरिवारान् शासितुं यो न शक्नोति तेनेश्वरस्य समितेस्तत्त्वावधारणं कथं कारिष्यते? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যত আত্মপৰিৱাৰান্ শাসিতুং যো ন শক্নোতি তেনেশ্ৱৰস্য সমিতেস্তত্ত্ৱাৱধাৰণং কথং কাৰিষ্যতে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যত আত্মপরিৱারান্ শাসিতুং যো ন শক্নোতি তেনেশ্ৱরস্য সমিতেস্তত্ত্ৱাৱধারণং কথং কারিষ্যতে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတ အာတ္မပရိဝါရာန် ၑာသိတုံ ယော န ၑက္နောတိ တေနေၑွရသျ သမိတေသ္တတ္တွာဝဓာရဏံ ကထံ ကာရိၐျတေ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યત આત્મપરિવારાન્ શાસિતું યો ન શક્નોતિ તેનેશ્વરસ્ય સમિતેસ્તત્ત્વાવધારણં કથં કારિષ્યતે? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yata AtmaparivArAn zAsituM yo na zaknoti tenezvarasya samitestattvAvadhAraNaM kathaM kAriSyate? |
yUyaM svESu tathA yasya vrajasyAdhyakSan AtmA yuSmAn vidhAya nyayugkta tatsarvvasmin sAvadhAnA bhavata, ya samAjanjca prabhu rnijaraktamUlyEna krItavAna tam avata,
yihUdIyAnAM bhinnajAtIyAnAm Izvarasya samAjasya vA vighnajanakai ryuSmAbhi rna bhavitavyaM|
sarvvANi tasya caraNayOradhO nihitavAn yA samitistasya zarIraM sarvvatra sarvvESAM pUrayituH pUrakanjca bhavati taM tasyA mUrddhAnaM kRtvA
ataH samiti ryadvat khrISTasya vazIbhUtA tadvad yOSidbhirapi svasvasvAminO vazatA svIkarttavyA|
yadi vA vilambEya tarhIzvarasya gRhE 'rthataH satyadharmmasya stambhabhittimUlasvarUpAyAm amarEzvarasya samitau tvayA kIdRza AcAraH karttavyastat jnjAtuM zakSyatE|