Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 3:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 यत आत्मपरिवारान् शासितुं यो न शक्नोति तेनेश्वरस्य समितेस्तत्त्वावधारणं कथं कारिष्यते?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যত আত্মপৰিৱাৰান্ শাসিতুং যো ন শক্নোতি তেনেশ্ৱৰস্য সমিতেস্তত্ত্ৱাৱধাৰণং কথং কাৰিষ্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যত আত্মপরিৱারান্ শাসিতুং যো ন শক্নোতি তেনেশ্ৱরস্য সমিতেস্তত্ত্ৱাৱধারণং কথং কারিষ্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယတ အာတ္မပရိဝါရာန် ၑာသိတုံ ယော န ၑက္နောတိ တေနေၑွရသျ သမိတေသ္တတ္တွာဝဓာရဏံ ကထံ ကာရိၐျတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yata AtmaparivArAn zAsituM yO na zaknOti tEnEzvarasya samitEstattvAvadhAraNaM kathaM kAriSyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 યત આત્મપરિવારાન્ શાસિતું યો ન શક્નોતિ તેનેશ્વરસ્ય સમિતેસ્તત્ત્વાવધારણં કથં કારિષ્યતે?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 3:5
8 अन्तरसन्दर्भाः  

यूयं स्वेषु तथा यस्य व्रजस्याध्यक्षन् आत्मा युष्मान् विधाय न्ययुङ्क्त तत्सर्व्वस्मिन् सावधाना भवत, य समाजञ्च प्रभु र्निजरक्तमूल्येन क्रीतवान तम् अवत,


यिहूदीयानां भिन्नजातीयानाम् ईश्वरस्य समाजस्य वा विघ्नजनकै र्युष्माभि र्न भवितव्यं।


सर्व्वाणि तस्य चरणयोरधो निहितवान् या समितिस्तस्य शरीरं सर्व्वत्र सर्व्वेषां पूरयितुः पूरकञ्च भवति तं तस्या मूर्द्धानं कृत्वा


अतः समिति र्यद्वत् ख्रीष्टस्य वशीभूता तद्वद् योषिद्भिरपि स्वस्वस्वामिनो वशता स्वीकर्त्तव्या।


एतन्निगूढवाक्यं गुरुतरं मया च ख्रीष्टसमिती अधि तद् उच्यते।


यदि वा विलम्बेय तर्हीश्वरस्य गृहे ऽर्थतः सत्यधर्म्मस्य स्तम्भभित्तिमूलस्वरूपायाम् अमरेश्वरस्य समितौ त्वया कीदृश आचारः कर्त्तव्यस्तत् ज्ञातुं शक्ष्यते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्