tasya jAyA dvAvimau nirdOSau prabhOH sarvvAjnjA vyavasthAzca saMmanya IzvaradRSTau dhArmmikAvAstAm|
1 तीमुथियुस 3:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atO'dhyakSENAninditEnaikasyA yOSitO bhartrA parimitabhOgEna saMyatamanasA sabhyEnAtithisEvakEna zikSaNE nipuNEna अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतोऽध्यक्षेणानिन्दितेनैकस्या योषितो भर्त्रा परिमितभोगेन संयतमनसा सभ्येनातिथिसेवकेन शिक्षणे निपुणेन সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতোঽধ্যক্ষেণানিন্দিতেনৈকস্যা যোষিতো ভৰ্ত্ৰা পৰিমিতভোগেন সংযতমনসা সভ্যেনাতিথিসেৱকেন শিক্ষণে নিপুণেন সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতোঽধ্যক্ষেণানিন্দিতেনৈকস্যা যোষিতো ভর্ত্রা পরিমিতভোগেন সংযতমনসা সভ্যেনাতিথিসেৱকেন শিক্ষণে নিপুণেন သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတော'ဓျက္ၐေဏာနိန္ဒိတေနဲကသျာ ယောၐိတော ဘရ္တြာ ပရိမိတဘောဂေန သံယတမနသာ သဘျေနာတိထိသေဝကေန ၑိက္ၐဏေ နိပုဏေန સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતોઽધ્યક્ષેણાનિન્દિતેનૈકસ્યા યોષિતો ભર્ત્રા પરિમિતભોગેન સંયતમનસા સભ્યેનાતિથિસેવકેન શિક્ષણે નિપુણેન satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ato'dhyakSeNAninditenaikasyA yoSito bhartrA parimitabhogena saMyatamanasA sabhyenAtithisevakena zikSaNe nipuNena |
tasya jAyA dvAvimau nirdOSau prabhOH sarvvAjnjA vyavasthAzca saMmanya IzvaradRSTau dhArmmikAvAstAm|
aparanjca AzErasya vaMzIyaphinUyElO duhitA hannAkhyA atijaratI bhaviSyadvAdinyEkA yA vivAhAt paraM sapta vatsarAn patyA saha nyavasat tatO vidhavA bhUtvA caturazItivarSavayaHparyyanataM
Izvarasya niSkalagkAzca santAnAiva vakrabhAvAnAM kuTilAcAriNAnjca lOkAnAM madhyE tiSThata,
paricArakA EkaikayOSitO bharttArO bhavEyuH, nijasantAnAnAM parijanAnAnjca suzAsanaM kuryyuzca|
tadvat paricArakairapi vinItai rdvividhavAkyarahitai rbahumadyapAnE 'nAsaktai rnirlObhaizca bhavitavyaM,
bhUtasvarUpANAM zikSAyAM bhramakAtmanAM vAkyESu ca manAMsi nivEzya dharmmAd bhraMziSyantE| tAni tu bhakSyANi vizvAsinAM svIkRtasatyadharmmANAnjca dhanyavAdasahitAya bhOgAyEzvarENa sasRjirE|
sA yat zizupOSaNEnAtithisEvanEna pavitralOkAnAM caraNaprakSAlanEna kliSTAnAm upakArENa sarvvavidhasatkarmmAcaraNEna ca satkarmmakaraNAt sukhyAtiprAptA bhavEt tadapyAvazyakaM|
kasyApi mUrddhi hastAparNaM tvarayA mAkArSIH| parapApAnAnjcAMzI mA bhava| svaM zuciM rakSa|
vidhavAvargE yasyA gaNanA bhavati tayA SaSTivatsarEbhyO nyUnavayaskayA na bhavitavyaM; aparaM pUrvvam EkasvAmikA bhUtvA
yataH prabhO rdAsEna yuddham akarttavyaM kintu sarvvAn prati zAntEna zikSAdAnEcchukEna sahiSNunA ca bhavitavyaM, vipakSAzca tEna namratvEna cEtitavyAH|
vizESataH prAcInalOkA yathA prabuddhA dhIrA vinItA vizvAsE prEmni sahiSNutAyAnjca svasthA bhavEyustadvat
yatO vayaM khrISTasyAMzinO jAtAH kintu prathamavizvAsasya dRPhatvam asmAbhiH zESaM yAvad amOghaM dhArayitavyaM|
sarvvESAm antimakAla upasthitastasmAd yUyaM subuddhayaH prArthanArthaM jAgratazca bhavata|
yUyaM prabuddhA jAgratazca tiSThata yatO yuSmAkaM prativAdI yaH zayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiSyAmIti mRgayatE,