1 तीमुथियुस 1:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script asmAkaM trANakartturIzvarasyAsmAkaM pratyAzAbhUmEH prabhO ryIzukhrISTasya cAjnjAnusAratO yIzukhrISTasya prEritaH paulaH svakIyaM satyaM dharmmaputraM tImathiyaM prati patraM likhati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अस्माकं त्राणकर्त्तुरीश्वरस्यास्माकं प्रत्याशाभूमेः प्रभो र्यीशुख्रीष्टस्य चाज्ञानुसारतो यीशुख्रीष्टस्य प्रेरितः पौलः स्वकीयं सत्यं धर्म्मपुत्रं तीमथियं प्रति पत्रं लिखति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অস্মাকং ত্ৰাণকৰ্ত্তুৰীশ্ৱৰস্যাস্মাকং প্ৰত্যাশাভূমেঃ প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য চাজ্ঞানুসাৰতো যীশুখ্ৰীষ্টস্য প্ৰেৰিতঃ পৌলঃ স্ৱকীযং সত্যং ধৰ্ম্মপুত্ৰং তীমথিযং প্ৰতি পত্ৰং লিখতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অস্মাকং ত্রাণকর্ত্তুরীশ্ৱরস্যাস্মাকং প্রত্যাশাভূমেঃ প্রভো র্যীশুখ্রীষ্টস্য চাজ্ঞানুসারতো যীশুখ্রীষ্টস্য প্রেরিতঃ পৌলঃ স্ৱকীযং সত্যং ধর্ম্মপুত্রং তীমথিযং প্রতি পত্রং লিখতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အသ္မာကံ တြာဏကရ္တ္တုရီၑွရသျာသ္မာကံ ပြတျာၑာဘူမေး ပြဘော ရျီၑုခြီၐ္ဋသျ စာဇ္ဉာနုသာရတော ယီၑုခြီၐ္ဋသျ ပြေရိတး ပေါ်လး သွကီယံ သတျံ ဓရ္မ္မပုတြံ တီမထိယံ ပြတိ ပတြံ လိခတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અસ્માકં ત્રાણકર્ત્તુરીશ્વરસ્યાસ્માકં પ્રત્યાશાભૂમેઃ પ્રભો ર્યીશુખ્રીષ્ટસ્ય ચાજ્ઞાનુસારતો યીશુખ્રીષ્ટસ્ય પ્રેરિતઃ પૌલઃ સ્વકીયં સત્યં ધર્મ્મપુત્રં તીમથિયં પ્રતિ પત્રં લિખતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script asmAkaM trANakartturIzvarasyAsmAkaM pratyAzAbhUmeH prabho ryIzukhrISTasya cAjJAnusArato yIzukhrISTasya preritaH paulaH svakIyaM satyaM dharmmaputraM tImathiyaM prati patraM likhati| |
kintu prabhurakathayat, yAhi bhinnadEzIyalOkAnAM bhUpatInAm isrAyEllOkAnAnjca nikaTE mama nAma pracArayituM sa janO mama manOnItapAtramAstE|
IzvarO nijaputramadhi yaM susaMvAdaM bhaviSyadvAdibhi rdharmmagranthE pratizrutavAn taM susaMvAdaM pracArayituM pRthakkRta AhUtaH prEritazca prabhO ryIzukhrISTasya sEvakO yaH paulaH
yAvantaH pavitrA lOkAH svESAm asmAkanjca vasatisthAnESvasmAkaM prabhO ryIzOH khrISTasya nAmnA prArthayantE taiH sahAhUtAnAM khrISTEna yIzunA pavitrIkRtAnAM lOkAnAM ya IzvarIyadharmmasamAjaH karinthanagarE vidyatE
icchukEna tat kurvvatA mayA phalaM lapsyatE kintvanicchukE'pi mayi tatkarmmaNO bhArO'rpitO'sti|
IzvarasyEcchayA yIzukhrISTasya prEritaH paulastimathirbhrAtA ca dvAvEtau karinthanagarasthAyai IzvarIyasamitaya AkhAyAdEzasthEbhyaH sarvvEbhyaH pavitralOkEbhyazca patraM likhataH|
manuSyEbhyO nahi manuSyairapi nahi kintu yIzukhrISTEna mRtagaNamadhyAt tasyOtthApayitrA pitrEzvarENa ca prEritO yO'haM paulaH sO'haM
hE bhrAtaraH, mayA yaH susaMvAdO ghOSitaH sa mAnuSAnna labdhastadahaM yuSmAn jnjApayAmi|
yatO bhinnajAtIyAnAM madhyE tat nigUPhavAkyaM kIdRggauravanidhisambalitaM tat pavitralOkAn jnjApayitum IzvarO'bhyalaSat| yuSmanmadhyavarttI khrISTa Eva sa nidhi rgairavAzAbhUmizca|
asmAkaM prabhu ryIzukhrISTastAta IzvarazcArthatO yO yuSmAsu prEma kRtavAn nityAnjca sAntvanAm anugrahENOttamapratyAzAnjca yuSmabhyaM dattavAn
tadghOSayitA dUtO vizvAsE satyadharmmE ca bhinnajAtIyAnAm upadEzakazcAhaM nyayUjyE, EtadahaM khrISTasya nAmnA yathAtathyaM vadAmi nAnRtaM kathayAmi|
yatO hEtOH sarvvamAnavAnAM vizESatO vizvAsinAM trAtA yO'mara Izvarastasmin vayaM vizvasAmaH|
niSkapaTa Izvara AdikAlAt pUrvvaM tat jIvanaM pratijnjAtavAn svanirUpitasamayE ca ghOSaNayA tat prakAzitavAn|
kimapi nApaharEyuH kintu pUrNAM suvizvastatAM prakAzayEyuriti tAn Adiza| yata EvamprakArENAsmakaM trAturIzvarasya zikSA sarvvaviSayE tai rbhUSitavyA|
paramasukhasyAzAm arthatO 'smAkaM mahata Izvarasya trANakarttu ryIzukhrISTasya prabhAvasyOdayaM pratIkSAmahE|
kintvasmAkaM trAturIzvarasya yA dayA marttyAnAM prati ca yA prItistasyAH prAdurbhAvE jAtE
yatastEnaiva mRtagaNAt tasyOtthApayitari tasmai gauravadAtari cEzvarE vizvasitha tasmAd IzvarE yuSmAkaM vizvAsaH pratyAzA cAstE|
asmAkaM prabhO ryIzukhrISTasya tAta IzvarO dhanyaH, yataH sa svakIyabahukRpAtO mRtagaNamadhyAd yIzukhrISTasyOtthAnEna jIvanapratyAzArtham arthatO
yE janA asmAbhiH sArddham astadIzvarE trAtari yIzukhrISTE ca puNyasambalitavizvAsadhanasya samAnAMzitvaM prAptAstAn prati yIzukhrISTasya dAsaH prEritazca zimOn pitaraH patraM likhati|
yO 'smAkam advitIyastrANakarttA sarvvajnja Izvarastasya gauravaM mahimA parAkramaH kartRtvanjcEdAnIm anantakAlaM yAvad bhUyAt| AmEn|