tadAnIM lOkA duHkhaM bhOjayituM yuSmAn parakarESu samarpayiSyanti haniSyanti ca, tathA mama nAmakAraNAd yUyaM sarvvadEzIyamanujAnAM samIpE ghRNArhA bhaviSyatha|
1 पतरस 4:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatO hEtO ryE mRtAstESAM yat mAnavOddEzyaH zArIrikavicAraH kintvIzvarOddEzyam AtmikajIvanaM bhavat tadarthaM tESAmapi sannidhau susamAcAraH prakAzitO'bhavat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतो हेतो र्ये मृतास्तेषां यत् मानवोद्देश्यः शारीरिकविचारः किन्त्वीश्वरोद्देश्यम् आत्मिकजीवनं भवत् तदर्थं तेषामपि सन्निधौ सुसमाचारः प्रकाशितोऽभवत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতো হেতো ৰ্যে মৃতাস্তেষাং যৎ মানৱোদ্দেশ্যঃ শাৰীৰিকৱিচাৰঃ কিন্ত্ৱীশ্ৱৰোদ্দেশ্যম্ আত্মিকজীৱনং ভৱৎ তদৰ্থং তেষামপি সন্নিধৌ সুসমাচাৰঃ প্ৰকাশিতোঽভৱৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতো হেতো র্যে মৃতাস্তেষাং যৎ মানৱোদ্দেশ্যঃ শারীরিকৱিচারঃ কিন্ত্ৱীশ্ৱরোদ্দেশ্যম্ আত্মিকজীৱনং ভৱৎ তদর্থং তেষামপি সন্নিধৌ সুসমাচারঃ প্রকাশিতোঽভৱৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတော ဟေတော ရျေ မၖတာသ္တေၐာံ ယတ် မာနဝေါဒ္ဒေၑျး ၑာရီရိကဝိစာရး ကိန္တွီၑွရောဒ္ဒေၑျမ် အာတ္မိကဇီဝနံ ဘဝတ် တဒရ္ထံ တေၐာမပိ သန္နိဓော် သုသမာစာရး ပြကာၑိတော'ဘဝတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતો હેતો ર્યે મૃતાસ્તેષાં યત્ માનવોદ્દેશ્યઃ શારીરિકવિચારઃ કિન્ત્વીશ્વરોદ્દેશ્યમ્ આત્મિકજીવનં ભવત્ તદર્થં તેષામપિ સન્નિધૌ સુસમાચારઃ પ્રકાશિતોઽભવત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yato heto rye mRtAsteSAM yat mAnavoddezyaH zArIrikavicAraH kintvIzvaroddezyam AtmikajIvanaM bhavat tadarthaM teSAmapi sannidhau susamAcAraH prakAzito'bhavat| |
tadAnIM lOkA duHkhaM bhOjayituM yuSmAn parakarESu samarpayiSyanti haniSyanti ca, tathA mama nAmakAraNAd yUyaM sarvvadEzIyamanujAnAM samIpE ghRNArhA bhaviSyatha|
jIvanadAyakasyAtmanO vyavasthA khrISTayIzunA pApamaraNayO rvyavasthAtO mAmamOcayat|
tatastai rviSayaistE yanna svAn kintvasmAn upakurvvantyEtat tESAM nikaTE prAkAzyata| yAMzca tAn viSayAn divyadUtA apyavanatazirasO nirIkSitum abhilaSanti tE viSayAH sAmprataM svargAt prESitasya pavitrasyAtmanaH sahAyyAd yuSmatsamIpE susaMvAdapracArayitRbhiH prAkAzyanta|
yasmAd Izvarasya sannidhim asmAn AnEtum adhArmmikANAM vinimayEna dhArmmikaH khrISTO 'pyEkakRtvaH pApAnAM daNPaM bhuktavAn, sa ca zarIrasambandhE mAritaH kintvAtmanaH sambandhE puna rjIvitO 'bhavat|
tatsambandhE ca sa yAtrAM vidhAya kArAbaddhAnAm AtmanAM samIpE vAkyaM ghOSitavAn|
aparam anya EkO dUtO vEditO nirgataH sa vahnEradhipatiH sa uccaiHsvarENa taM tIkSNadAtradhAriNaM sambhASyAvadat tvayA svaM tIkSNaM dAtraM prasAryya mEdinyA drAkSAgucchacchEdanaM kriyatAM yatastatphalAni pariNatAni|