Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 पतरस 3:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yasmAd Izvarasya sannidhim asmAn AnEtum adhArmmikANAM vinimayEna dhArmmikaH khrISTO 'pyEkakRtvaH pApAnAM daNPaM bhuktavAn, sa ca zarIrasambandhE mAritaH kintvAtmanaH sambandhE puna rjIvitO 'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यस्माद् ईश्वरस्य सन्निधिम् अस्मान् आनेतुम् अधार्म्मिकाणां विनिमयेन धार्म्मिकः ख्रीष्टो ऽप्येककृत्वः पापानां दण्डं भुक्तवान्, स च शरीरसम्बन्धे मारितः किन्त्वात्मनः सम्बन्धे पुन र्जीवितो ऽभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যস্মাদ্ ঈশ্ৱৰস্য সন্নিধিম্ অস্মান্ আনেতুম্ অধাৰ্ম্মিকাণাং ৱিনিমযেন ধাৰ্ম্মিকঃ খ্ৰীষ্টো ঽপ্যেককৃৎৱঃ পাপানাং দণ্ডং ভুক্তৱান্, স চ শৰীৰসম্বন্ধে মাৰিতঃ কিন্ত্ৱাত্মনঃ সম্বন্ধে পুন ৰ্জীৱিতো ঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যস্মাদ্ ঈশ্ৱরস্য সন্নিধিম্ অস্মান্ আনেতুম্ অধার্ম্মিকাণাং ৱিনিমযেন ধার্ম্মিকঃ খ্রীষ্টো ঽপ্যেককৃৎৱঃ পাপানাং দণ্ডং ভুক্তৱান্, স চ শরীরসম্বন্ধে মারিতঃ কিন্ত্ৱাত্মনঃ সম্বন্ধে পুন র্জীৱিতো ঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယသ္မာဒ် ဤၑွရသျ သန္နိဓိမ် အသ္မာန် အာနေတုမ် အဓာရ္မ္မိကာဏာံ ဝိနိမယေန ဓာရ္မ္မိကး ခြီၐ္ဋော 'ပျေကကၖတွး ပါပါနာံ ဒဏ္ဍံ ဘုက္တဝါန်, သ စ ၑရီရသမ္ဗန္ဓေ မာရိတး ကိန္တွာတ္မနး သမ္ဗန္ဓေ ပုန ရ္ဇီဝိတော 'ဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 યસ્માદ્ ઈશ્વરસ્ય સન્નિધિમ્ અસ્માન્ આનેતુમ્ અધાર્મ્મિકાણાં વિનિમયેન ધાર્મ્મિકઃ ખ્રીષ્ટો ઽપ્યેકકૃત્વઃ પાપાનાં દણ્ડં ભુક્તવાન્, સ ચ શરીરસમ્બન્ધે મારિતઃ કિન્ત્વાત્મનઃ સમ્બન્ધે પુન ર્જીવિતો ઽભવત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 3:18
34 अन्तरसन्दर्भाः  

aparaM vicArAsanOpavEzanakAlE pIlAtasya patnI bhRtyaM prahitya tasmai kathayAmAsa, taM dhArmmikamanujaM prati tvayA kimapi na karttavyaM; yasmAt tatkRtE'dyAhaM svapnE prabhUtakaSTamalabhE|


tadA nijavAkyamagrAhyamabhUt, kalahazcApyabhUt, pIlAta iti vilOkya lOkAnAM samakSaM tOyamAdAya karau prakSAlyAvOcat, Etasya dhArmmikamanuSyasya zONitapAtE nirdOSO'haM, yuSmAbhirEva tad budhyatAM|


yuSmAkam adRzyaH sannahaM pituH samIpaM gacchAmi tasmAd puNyE prabOdhaM janayiSyati|


tataH sa mahyaM kathitavAn yathA tvam IzvarasyAbhiprAyaM vEtsi tasya zuddhasattvajanasya darzanaM prApya tasya zrImukhasya vAkyaM zRNOSi tannimittam asmAkaM pUrvvapuruSANAm IzvarastvAM manOnItaM kRtavAnaM|


kintu yUyaM taM pavitraM dhArmmikaM pumAMsaM nAggIkRtya hatyAkAriNamEkaM svEbhyO dAtum ayAcadhvaM|


pavitrasyAtmanaH sambandhEna cEzvarasya prabhAvavAn putra iti zmazAnAt tasyOtthAnEna pratipannaM|


yadi vayaM vizvasAmastarhyasmAkamapi saEva vizvAsaH puNyamiva gaNayiSyatE|


aparaM vayaM yasmin anugrahAzrayE tiSThAmastanmadhyaM vizvAsamArgENa tEnaivAnItA vayam IzvarIyavibhavaprAptipratyAzayA samAnandAmaH|


mRtagaNAd yIzu ryEnOtthApitastasyAtmA yadi yuSmanmadhyE vasati tarhi mRtagaNAt khrISTasya sa utthApayitA yuSmanmadhyavAsinA svakIyAtmanA yuSmAkaM mRtadEhAnapi puna rjIvayiSyati|


yasmAcchArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam IzvarO nijaputraM pApizarIrarUpaM pApanAzakabalirUpanjca prESya tasya zarIrE pApasya daNPaM kurvvan tatkarmma sAdhitavAn|


vayaM yuSmAkaM vizvAsasya niyantArO na bhavAmaH kintu yuSmAkam Anandasya sahAyA bhavAmaH, yasmAd vizvAsE yuSmAkaM sthiti rbhavati|


yadyapi sa durbbalatayA kruza ArOpyata tathApIzvarIyazaktayA jIvati; vayamapi tasmin durbbalA bhavAmaH, tathApi yuSmAn prati prakAzitayEzvarIyazaktyA tEna saha jIviSyAmaH|


yatO vayaM tEna yad IzvarIyapuNyaM bhavAmastadarthaM pApEna saha yasya jnjAtEyaM nAsIt sa Eva tEnAsmAkaM vinimayEna pApaH kRtaH|


asmAkaM tAtEzvarEsyEcchAnusArENa varttamAnAt kutsitasaMsArAd asmAn nistArayituM yO


khrISTO'smAn parikrIya vyavasthAyAH zApAt mOcitavAn yatO'smAkaM vinimayEna sa svayaM zApAspadamabhavat tadadhi likhitamAstE, yathA, "yaH kazcit tarAvullambyatE sO'bhizapta iti|"


prAptavantastamasmAkaM prabhuM yIzuM khrISTamadhi sa kAlAvasthAyAH pUrvvaM taM manOrathaM kRtavAn|


yataH sa yathAsmAn sarvvasmAd adharmmAt mOcayitvA nijAdhikArasvarUpaM satkarmmasUtsukam EkaM prajAvargaM pAvayEt tadartham asmAkaM kRtE AtmadAnaM kRtavAn|


tEna manO'bhilASENa ca vayaM yIzukhrISTasyaikakRtvaH svazarIrOtsargAt pavitrIkRtA abhavAma|


tarhi kiM manyadhvE yaH sadAtanEnAtmanA niSkalagkabalimiva svamEvEzvarAya dattavAn, tasya khrISTasya rudhirENa yuSmAkaM manAMsyamarEzvarasya sEvAyai kiM mRtyujanakEbhyaH karmmabhyO na pavitrIkAriSyantE?


karttavyE sati jagataH sRSTikAlamArabhya bahuvAraM tasya mRtyubhOga AvazyakO'bhavat; kintvidAnIM sa AtmOtsargENa pApanAzArtham EkakRtvO jagataH zESakAlE pracakAzE|


tadvat khrISTO'pi bahUnAM pApavahanArthaM balirUpENaikakRtva utsasRjE, aparaM dvitIyavAraM pApAd bhinnaH san yE taM pratIkSantE tESAM paritrANArthaM darzanaM dAsyati|


aparanjca yuSmAbhi rdhArmmikasya daNPAjnjA hatyA cAkAri tathApi sa yuSmAn na pratiruddhavAn|


tatsambandhE ca sa yAtrAM vidhAya kArAbaddhAnAm AtmanAM samIpE vAkyaM ghOSitavAn|


asmAkaM vinimayEna khrISTaH zarIrasambandhE daNPaM bhuktavAn atO hEtOH zarIrasambandhE yO daNPaM bhuktavAn sa pApAt mukta


yatO hEtO ryE mRtAstESAM yat mAnavOddEzyaH zArIrikavicAraH kintvIzvarOddEzyam AtmikajIvanaM bhavat tadarthaM tESAmapi sannidhau susamAcAraH prakAzitO'bhavat|


yadi svapApAni svIkurmmahE tarhi sa vizvAsyO yAthArthikazcAsti tasmAd asmAkaM pApAni kSamiSyatE sarvvasmAd adharmmAccAsmAn zuddhayiSyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्