yaH kazcit mama svargasthasya pituriSTaM karmma kurutE, saEva mama bhrAtA bhaginI jananI ca|
1 पतरस 4:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script itibhAvEna yUyamapi susajjIbhUya dEhavAsasyAvaziSTaM samayaM punarmAnavAnAm icchAsAdhanArthaM nahi kintvIzvarasyEcchAsAdhanArthaM yApayata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इतिभावेन यूयमपि सुसज्जीभूय देहवासस्यावशिष्टं समयं पुनर्मानवानाम् इच्छासाधनार्थं नहि किन्त्वीश्वरस्येच्छासाधनार्थं यापयत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইতিভাৱেন যূযমপি সুসজ্জীভূয দেহৱাসস্যাৱশিষ্টং সমযং পুনৰ্মানৱানাম্ ইচ্ছাসাধনাৰ্থং নহি কিন্ত্ৱীশ্ৱৰস্যেচ্ছাসাধনাৰ্থং যাপযত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইতিভাৱেন যূযমপি সুসজ্জীভূয দেহৱাসস্যাৱশিষ্টং সমযং পুনর্মানৱানাম্ ইচ্ছাসাধনার্থং নহি কিন্ত্ৱীশ্ৱরস্যেচ্ছাসাধনার্থং যাপযত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတိဘာဝေန ယူယမပိ သုသဇ္ဇီဘူယ ဒေဟဝါသသျာဝၑိၐ္ဋံ သမယံ ပုနရ္မာနဝါနာမ် ဣစ္ဆာသာဓနာရ္ထံ နဟိ ကိန္တွီၑွရသျေစ္ဆာသာဓနာရ္ထံ ယာပယတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇતિભાવેન યૂયમપિ સુસજ્જીભૂય દેહવાસસ્યાવશિષ્ટં સમયં પુનર્માનવાનામ્ ઇચ્છાસાધનાર્થં નહિ કિન્ત્વીશ્વરસ્યેચ્છાસાધનાર્થં યાપયત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itibhAvena yUyamapi susajjIbhUya dehavAsasyAvaziSTaM samayaM punarmAnavAnAm icchAsAdhanArthaM nahi kintvIzvarasyecchAsAdhanArthaM yApayata| |
yaH kazcit mama svargasthasya pituriSTaM karmma kurutE, saEva mama bhrAtA bhaginI jananI ca|
yUyamapi mama drAkSAkSEtraM yAta, yuSmabhyamahaM yOgyabhRtiM dAsyAmi, tatastE vavrajuH|
EtayOH putrayO rmadhyE piturabhimataM kEna pAlitaM? yuSmAbhiH kiM budhyatE? tatastE pratyUcuH, prathamEna puुtrENa| tadAnIM yIzustAnuvAca, ahaM yuSmAn tathyaM vadAmi, caNPAlA gaNikAzca yuSmAkamagrata Izvarasya rAjyaM pravizanti|
yE janA mAM prabhuM vadanti, tE sarvvE svargarAjyaM pravEkSyanti tanna, kintu yO mAnavO mama svargasthasya pituriSTaM karmma karOti sa Eva pravEkSyati|
tESAM janiH zONitAnna zArIrikAbhilASAnna mAnavAnAmicchAtO na kintvIzvarAdabhavat|
yO janO nidEzaM tasya grahISyati mamOpadEzO mattO bhavati kim IzvarAd bhavati sa ganastajjnjAtuM zakSyati|
aparaM yUyaM sAMsArikA iva mAcarata, kintu svaM svaM svabhAvaM parAvartya nUtanAcAriNO bhavata, tata Izvarasya nidEzaH kIdRg uttamO grahaNIyaH sampUrNazcEti yuSmAbhiranubhAviSyatE|
aparam asmAkaM kazcit nijanimittaM prANAn dhArayati nijanimittaM mriyatE vA tanna;
tadvad yUyamapi svAn pApam uddizya mRtAn asmAkaM prabhuNA yIzukhrISTEnEzvaram uddizya jIvantO jAnIta|
hE mama bhrAtRgaNa, IzvaranimittaM yadasmAkaM phalaM jAyatE tadarthaM zmazAnAd utthApitEna puruSENa saha yuSmAkaM vivAhO yad bhavEt tadarthaM khrISTasya zarIrENa yUyaM vyavasthAM prati mRtavantaH|
aparanjca yE jIvanti tE yat svArthaM na jIvanti kintu tESAM kRtE yO janO mRtaH punarutthApitazca tamuddizya yat jIvanti tadarthamEva sa sarvvESAM kRtE mRtavAn|
tESAM madhyE sarvvE vayamapi pUrvvaM zarIrasya manaskAmanAyAnjcEhAM sAdhayantaH svazarIrasyAbhilASAn AcarAma sarvvE'nya iva ca svabhAvataH krOdhabhajanAnyabhavAma|
yuSmAn ahaM prabhunEdaM bravImyAdizAmi ca, anyE bhinnajAtIyA iva yUyaM pUna rmAcarata|
dRSTigOcarIyaparicaryyayA mAnuSEbhyO rOcituM mA yatadhvaM kintu khrISTasya dAsA iva niviSTamanObhirIzcarasyEcchAM sAdhayata|
vayaM yad dinam Arabhya tAM vArttAM zrutavantastadArabhya nirantaraM yuSmAkaM kRtE prArthanAM kurmmaH phalatO yUyaM yat pUrNAbhyAm AtmikajnjAnavuddhibhyAm IzvarasyAbhitamaM sampUrNarUpENAvagacchEta,
khrISTasya dAsO yO yuSmaddEzIya ipaphrAH sa yuSmAn namaskAraM jnjApayati yUyanjcEzvarasya sarvvasmin manO'bhilASE yat siddhAH pUrNAzca bhavEta tadarthaM sa nityaM prArthanayA yuSmAkaM kRtE yatatE|
sarvvaviSayE kRtajnjatAM svIkurudhvaM yata EtadEva khrISTayIzunA yuSmAn prati prakAzitam IzvarAbhimataM|
nijAbhimatasAdhanAya sarvvasmin satkarmmaNi yuSmAn siddhAn karOtu, tasya dRSTau ca yadyat tuSTijanakaM tadEva yuSmAkaM madhyE yIzunA khrISTEna sAdhayatu| tasmai mahimA sarvvadA bhUyAt| AmEn|
tasya sRSTavastUnAM madhyE vayaM yat prathamaphalasvarUpA bhavAmastadarthaM sa svEcchAtaH satyamatasya vAkyEnAsmAn janayAmAsa|
aparaM pUrvvIyAjnjAnatAvasthAyAH kutsitAbhilASANAM yOgyam AcAraM na kurvvantO yuSmadAhvAnakArI yathA pavitrO 'sti
saMsArastadIyAbhilASazca vyatyEti kintu ya IzvarasyESTaM karOti sO 'nantakAlaM yAvat tiSThati|