1 पतरस 4:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script dhArmmikEnApi cEt trANam atikRcchrENa gamyatE| tarhyadhArmmikapApibhyAm AzrayaH kutra lapsyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari धार्म्मिकेनापि चेत् त्राणम् अतिकृच्छ्रेण गम्यते। तर्ह्यधार्म्मिकपापिभ्याम् आश्रयः कुत्र लप्स्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ধাৰ্ম্মিকেনাপি চেৎ ত্ৰাণম্ অতিকৃচ্ছ্ৰেণ গম্যতে| তৰ্হ্যধাৰ্ম্মিকপাপিভ্যাম্ আশ্ৰযঃ কুত্ৰ লপ্স্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ধার্ম্মিকেনাপি চেৎ ত্রাণম্ অতিকৃচ্ছ্রেণ গম্যতে| তর্হ্যধার্ম্মিকপাপিভ্যাম্ আশ্রযঃ কুত্র লপ্স্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဓာရ္မ္မိကေနာပိ စေတ် တြာဏမ် အတိကၖစ္ဆြေဏ ဂမျတေ၊ တရှျဓာရ္မ္မိကပါပိဘျာမ် အာၑြယး ကုတြ လပ္သျတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ધાર્મ્મિકેનાપિ ચેત્ ત્રાણમ્ અતિકૃચ્છ્રેણ ગમ્યતે| તર્હ્યધાર્મ્મિકપાપિભ્યામ્ આશ્રયઃ કુત્ર લપ્સ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script dhArmmikenApi cet trANam atikRcchreNa gamyate| tarhyadhArmmikapApibhyAm AzrayaH kutra lapsyate| |
bahuduHkhAni bhuktvApIzvararAjyaM pravESTavyam iti kAraNAd dharmmamArgE sthAtuM vinayaM kRtvA ziSyagaNasya manaHsthairyyam akurutAM|
hE paula mA bhaiSIH kaisarasya sammukhE tvayOpasthAtavyaM; tavaitAn sagginO lOkAn IzvarastubhyaM dattavAn|
tataH paulaH sEnApatayE sainyagaNAya ca kathitavAn, EtE yadi pOtamadhyE na tiSThanti tarhi yuSmAkaM rakSaNaM na zakyaM|
ataEva yE mAnavAH pApakarmmaNA satyatAM rundhanti tESAM sarvvasya durAcaraNasyAdharmmasya ca viruddhaM svargAd Izvarasya kOpaH prakAzatE|
asmAsu nirupAyESu satsu khrISTa upayuktE samayE pApinAM nimittaM svIyAn praNAn atyajat|
kintvasmAsu pApiSu satsvapi nimittamasmAkaM khrISTaH svaprANAn tyaktavAn, tata IzvarOsmAn prati nijaM paramaprEmANaM darzitavAn|
aparaM sA vyavasthA dhArmmikasya viruddhA na bhavati kintvadhArmmikO 'vAdhyO duSTaH pApiSThO 'pavitrO 'zuciH pitRhantA mAtRhantA narahantA
aparaM tadvizrAmaprAptEH pratijnjA yadi tiSThati tarhyasmAkaM kazcit cEt tasyAH phalEna vanjcitO bhavEt vayam EtasmAd bibhImaH|
aparanjca yuSmAbhi rdhArmmikasya daNPAjnjA hatyA cAkAri tathApi sa yuSmAn na pratiruddhavAn|
yUyaM prabuddhA jAgratazca tiSThata yatO yuSmAkaM prativAdI yaH zayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiSyAmIti mRgayatE,
kintvadhunA varttamAnE AkAzabhUmaNPalE tEnaiva vAkyEna vahnyarthaM guptE vicAradinaM duSTamAnavAnAM vinAzanjca yAvad rakSyatE|
sarvvAn prati vicArAjnjAsAdhanAyAgamiSyati| tadA cAdhArmmikAH sarvvE jAtA yairaparAdhinaH| vidharmmakarmmaNAM tESAM sarvvESAmEva kAraNAt| tathA tadvaiparItyEnApyadharmmAcAripApinAM| uktakaThOravAkyAnAM sarvvESAmapi kAraNAt| paramEzEna dOSitvaM tESAM prakAzayiSyatE||