Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 पतरस 4:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 dhArmmikEnApi cEt trANam atikRcchrENa gamyatE| tarhyadhArmmikapApibhyAm AzrayaH kutra lapsyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 धार्म्मिकेनापि चेत् त्राणम् अतिकृच्छ्रेण गम्यते। तर्ह्यधार्म्मिकपापिभ्याम् आश्रयः कुत्र लप्स्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ধাৰ্ম্মিকেনাপি চেৎ ত্ৰাণম্ অতিকৃচ্ছ্ৰেণ গম্যতে| তৰ্হ্যধাৰ্ম্মিকপাপিভ্যাম্ আশ্ৰযঃ কুত্ৰ লপ্স্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ধার্ম্মিকেনাপি চেৎ ত্রাণম্ অতিকৃচ্ছ্রেণ গম্যতে| তর্হ্যধার্ম্মিকপাপিভ্যাম্ আশ্রযঃ কুত্র লপ্স্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဓာရ္မ္မိကေနာပိ စေတ် တြာဏမ် အတိကၖစ္ဆြေဏ ဂမျတေ၊ တရှျဓာရ္မ္မိကပါပိဘျာမ် အာၑြယး ကုတြ လပ္သျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 ધાર્મ્મિકેનાપિ ચેત્ ત્રાણમ્ અતિકૃચ્છ્રેણ ગમ્યતે| તર્હ્યધાર્મ્મિકપાપિભ્યામ્ આશ્રયઃ કુત્ર લપ્સ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

18 dhArmmikenApi cet trANam atikRcchreNa gamyate| tarhyadhArmmikapApibhyAm AzrayaH kutra lapsyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 4:18
27 अन्तरसन्दर्भाः  

tadA karasanjcAyinaH pApinazca lOkA upadEzkathAM zrOtuM yIzOH samIpam Agacchan|


yataH satEjasi zAkhini cEdEtad ghaTatE tarhi zuSkazAkhini kiM na ghaTiSyatE?


bahuduHkhAni bhuktvApIzvararAjyaM pravESTavyam iti kAraNAd dharmmamArgE sthAtuM vinayaM kRtvA ziSyagaNasya manaHsthairyyam akurutAM|


hE paula mA bhaiSIH kaisarasya sammukhE tvayOpasthAtavyaM; tavaitAn sagginO lOkAn IzvarastubhyaM dattavAn|


tataH paulaH sEnApatayE sainyagaNAya ca kathitavAn, EtE yadi pOtamadhyE na tiSThanti tarhi yuSmAkaM rakSaNaM na zakyaM|


ataEva yE mAnavAH pApakarmmaNA satyatAM rundhanti tESAM sarvvasya durAcaraNasyAdharmmasya ca viruddhaM svargAd Izvarasya kOpaH prakAzatE|


asmAsu nirupAyESu satsu khrISTa upayuktE samayE pApinAM nimittaM svIyAn praNAn atyajat|


kintvasmAsu pApiSu satsvapi nimittamasmAkaM khrISTaH svaprANAn tyaktavAn, tata IzvarOsmAn prati nijaM paramaprEmANaM darzitavAn|


ataEva yaH kazcid susthiraMmanyaH sa yanna patEt tatra sAvadhAnO bhavatu|


aparaM sA vyavasthA dhArmmikasya viruddhA na bhavati kintvadhArmmikO 'vAdhyO duSTaH pApiSThO 'pavitrO 'zuciH pitRhantA mAtRhantA narahantA


aparaM tadvizrAmaprAptEH pratijnjA yadi tiSThati tarhyasmAkaM kazcit cEt tasyAH phalEna vanjcitO bhavEt vayam EtasmAd bibhImaH|


aparanjca yuSmAbhi rdhArmmikasya daNPAjnjA hatyA cAkAri tathApi sa yuSmAn na pratiruddhavAn|


yUyaM prabuddhA jAgratazca tiSThata yatO yuSmAkaM prativAdI yaH zayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiSyAmIti mRgayatE,


kintvadhunA varttamAnE AkAzabhUmaNPalE tEnaiva vAkyEna vahnyarthaM guptE vicAradinaM duSTamAnavAnAM vinAzanjca yAvad rakSyatE|


sarvvAn prati vicArAjnjAsAdhanAyAgamiSyati| tadA cAdhArmmikAH sarvvE jAtA yairaparAdhinaH| vidharmmakarmmaNAM tESAM sarvvESAmEva kAraNAt| tathA tadvaiparItyEnApyadharmmAcAripApinAM| uktakaThOravAkyAnAM sarvvESAmapi kAraNAt| paramEzEna dOSitvaM tESAM prakAzayiSyatE||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्