tataH sa uvAca, mAM paramaM kutO vadasi? vinEzcaraM na kOpi paramaH, kintu yadyanantAyuH prAptuM vAnjchasi, tarhyAjnjAH pAlaya|
1 पतरस 3:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca, jIvanE prIyamANO yaH sudinAni didRkSatE| pApAt jihvAM mRSAvAkyAt svAdharau sa nivarttayEt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च, जीवने प्रीयमाणो यः सुदिनानि दिदृक्षते। पापात् जिह्वां मृषावाक्यात् स्वाधरौ स निवर्त्तयेत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ, জীৱনে প্ৰীযমাণো যঃ সুদিনানি দিদৃক্ষতে| পাপাৎ জিহ্ৱাং মৃষাৱাক্যাৎ স্ৱাধৰৌ স নিৱৰ্ত্তযেৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ, জীৱনে প্রীযমাণো যঃ সুদিনানি দিদৃক্ষতে| পাপাৎ জিহ্ৱাং মৃষাৱাক্যাৎ স্ৱাধরৌ স নিৱর্ত্তযেৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ, ဇီဝနေ ပြီယမာဏော ယး သုဒိနာနိ ဒိဒၖက္ၐတေ၊ ပါပါတ် ဇိဟွာံ မၖၐာဝါကျာတ် သွာဓရော် သ နိဝရ္တ္တယေတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ, જીવને પ્રીયમાણો યઃ સુદિનાનિ દિદૃક્ષતે| પાપાત્ જિહ્વાં મૃષાવાક્યાત્ સ્વાધરૌ સ નિવર્ત્તયેત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca, jIvane prIyamANo yaH sudinAni didRkSate| pApAt jihvAM mRSAvAkyAt svAdharau sa nivarttayet| |
tataH sa uvAca, mAM paramaM kutO vadasi? vinEzcaraM na kOpi paramaH, kintu yadyanantAyuH prAptuM vAnjchasi, tarhyAjnjAH pAlaya|
yatO yaH kazcit svaprANaM rakSitumicchati sa taM hArayiSyati, kintu yaH kazcin madarthaM susaMvAdArthanjca prANaM hArayati sa taM rakSiSyati|
aparanjca yIzuH svasya samIpaM tam AgacchantaM dRSTvA vyAhRtavAn, pazyAyaM niSkapaTaH satya isrAyEllOkaH|
yO janEा nijaprANAn priyAn jAnAti sa tAn hArayiSyati kintu yEा jana ihalOkE nijaprANAn apriyAn jAnAti sEाnantAyuH prAptuM tAn rakSiSyati|
anAyattarasanaH san yaH kazcit svamanO vanjcayitvA svaM bhaktaM manyatE tasya bhakti rmudhA bhavati|
tESAM vadanESu cAnRtaM kimapi na vidyatE yatastE nirddOSA IzvarasiMhAsanasyAntikE tiSThanti|