Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 पतरस 3:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 अपरञ्च, जीवने प्रीयमाणो यः सुदिनानि दिदृक्षते। पापात् जिह्वां मृषावाक्यात् स्वाधरौ स निवर्त्तयेत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অপৰঞ্চ, জীৱনে প্ৰীযমাণো যঃ সুদিনানি দিদৃক্ষতে| পাপাৎ জিহ্ৱাং মৃষাৱাক্যাৎ স্ৱাধৰৌ স নিৱৰ্ত্তযেৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অপরঞ্চ, জীৱনে প্রীযমাণো যঃ সুদিনানি দিদৃক্ষতে| পাপাৎ জিহ্ৱাং মৃষাৱাক্যাৎ স্ৱাধরৌ স নিৱর্ত্তযেৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အပရဉ္စ, ဇီဝနေ ပြီယမာဏော ယး သုဒိနာနိ ဒိဒၖက္ၐတေ၊ ပါပါတ် ဇိဟွာံ မၖၐာဝါကျာတ် သွာဓရော် သ နိဝရ္တ္တယေတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 aparanjca, jIvanE prIyamANO yaH sudinAni didRkSatE| pApAt jihvAM mRSAvAkyAt svAdharau sa nivarttayEt|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 અપરઞ્ચ, જીવને પ્રીયમાણો યઃ સુદિનાનિ દિદૃક્ષતે| પાપાત્ જિહ્વાં મૃષાવાક્યાત્ સ્વાધરૌ સ નિવર્ત્તયેત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 3:10
24 अन्तरसन्दर्भाः  

ततः स उवाच, मां परमं कुतो वदसि? विनेश्चरं न कोपि परमः, किन्तु यद्यनन्तायुः प्राप्तुं वाञ्छसि, तर्ह्याज्ञाः पालय।


यतो यः कश्चित् स्वप्राणं रक्षितुमिच्छति स तं हारयिष्यति, किन्तु यः कश्चिन् मदर्थं सुसंवादार्थञ्च प्राणं हारयति स तं रक्षिष्यति।


अपरञ्च यीशुः स्वस्य समीपं तम् आगच्छन्तं दृष्ट्वा व्याहृतवान्, पश्यायं निष्कपटः सत्य इस्रायेल्लोकः।


यो जनेा निजप्राणान् प्रियान् जानाति स तान् हारयिष्यति किन्तु येा जन इहलोके निजप्राणान् अप्रियान् जानाति सेानन्तायुः प्राप्तुं तान् रक्षिष्यति।


अनायत्तरसनः सन् यः कश्चित् स्वमनो वञ्चयित्वा स्वं भक्तं मन्यते तस्य भक्ति र्मुधा भवति।


सर्व्वान् द्वेषान् सर्व्वांश्च छलान् कापट्यानीर्ष्याः समस्तग्लानिकथाश्च दूरीकृत्य


स किमपि पापं न कृतवान् तस्य वदने कापि छलस्य कथा नासीत्।


तेषां वदनेषु चानृतं किमपि न विद्यते यतस्ते निर्द्दोषा ईश्वरसिंहासनस्यान्तिके तिष्ठन्ति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्