anantajIvanadAyinyO yAH kathAstAstavaiva| bhavAn amarEzvarasyAbhiSikttaputra iti vizvasya nizcitaM jAnImaH|
1 योहन 4:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script asmAsvIzvarasya yat prEma varttatE tad vayaM jnjAtavantastasmin vizvAsitavantazca| IzvaraH prEmasvarUpaH prEmnI yastiSThati sa IzvarE tiSThati tasmiMzcEzvarastiSThati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अस्मास्वीश्वरस्य यत् प्रेम वर्त्तते तद् वयं ज्ञातवन्तस्तस्मिन् विश्वासितवन्तश्च। ईश्वरः प्रेमस्वरूपः प्रेम्नी यस्तिष्ठति स ईश्वरे तिष्ठति तस्मिंश्चेश्वरस्तिष्ठति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অস্মাস্ৱীশ্ৱৰস্য যৎ প্ৰেম ৱৰ্ত্ততে তদ্ ৱযং জ্ঞাতৱন্তস্তস্মিন্ ৱিশ্ৱাসিতৱন্তশ্চ| ঈশ্ৱৰঃ প্ৰেমস্ৱৰূপঃ প্ৰেম্নী যস্তিষ্ঠতি স ঈশ্ৱৰে তিষ্ঠতি তস্মিংশ্চেশ্ৱৰস্তিষ্ঠতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অস্মাস্ৱীশ্ৱরস্য যৎ প্রেম ৱর্ত্ততে তদ্ ৱযং জ্ঞাতৱন্তস্তস্মিন্ ৱিশ্ৱাসিতৱন্তশ্চ| ঈশ্ৱরঃ প্রেমস্ৱরূপঃ প্রেম্নী যস্তিষ্ঠতি স ঈশ্ৱরে তিষ্ঠতি তস্মিংশ্চেশ্ৱরস্তিষ্ঠতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အသ္မာသွီၑွရသျ ယတ် ပြေမ ဝရ္တ္တတေ တဒ် ဝယံ ဇ္ဉာတဝန္တသ္တသ္မိန် ဝိၑွာသိတဝန္တၑ္စ၊ ဤၑွရး ပြေမသွရူပး ပြေမ္နီ ယသ္တိၐ္ဌတိ သ ဤၑွရေ တိၐ္ဌတိ တသ္မိံၑ္စေၑွရသ္တိၐ္ဌတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અસ્માસ્વીશ્વરસ્ય યત્ પ્રેમ વર્ત્તતે તદ્ વયં જ્ઞાતવન્તસ્તસ્મિન્ વિશ્વાસિતવન્તશ્ચ| ઈશ્વરઃ પ્રેમસ્વરૂપઃ પ્રેમ્ની યસ્તિષ્ઠતિ સ ઈશ્વરે તિષ્ઠતિ તસ્મિંશ્ચેશ્વરસ્તિષ્ઠતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script asmAsvIzvarasya yat prema varttate tad vayaM jJAtavantastasmin vizvAsitavantazca| IzvaraH premasvarUpaH premnI yastiSThati sa Izvare tiSThati tasmiMzcezvarastiSThati| |
anantajIvanadAyinyO yAH kathAstAstavaiva| bhavAn amarEzvarasyAbhiSikttaputra iti vizvasya nizcitaM jAnImaH|
tataH sa pratyuditavAn Etasya vAsya pitrOH pApAd EtAdRzObhUda iti nahi kintvanEna yathEzvarasya karmma prakAzyatE taddhEtOrEva|
tadvallikhitamAstE, nEtrENa kkApi nO dRSTaM karNEnApi ca na zrutaM| manOmadhyE tu kasyApi na praviSTaM kadApi yat|IzvarE prIyamANAnAM kRtE tat tEna sanjcitaM|
pazyata vayam Izvarasya santAnA iti nAmnAkhyAmahE, EtEna pitAsmabhyaM kIdRk mahAprEma pradattavAn, kintu saMsArastaM nAjAnAt tatkAraNAdasmAn api na jAnAti|
asmAkaM kRtE sa svaprANAMstyaktavAn ityanEna vayaM prEmnastattvam avagatAH, aparaM bhrAtRNAM kRtE 'smAbhirapi prANAstyaktavyAH|
yazca tasyAjnjAH pAlayati sa tasmin tiSThati tasmin sO'pi tiSThati; sa cAsmAn yam AtmAnaM dattavAn tasmAt sO 'smAsu tiSThatIti jAnImaH|
hE priyatamAH, vayaM parasparaM prEma karavAma, yataH prEma IzvarAt jAyatE, aparaM yaH kazcit prEma karOti sa IzvarAt jAta IzvaraM vEtti ca|