vayanjca sarvvE'nAcchAditEnAsyEna prabhOstEjasaH pratibimbaM gRhlanta AtmasvarUpENa prabhunA rUpAntarIkRtA varddhamAnatEjOyuktAM tAmEva pratimUrttiM prApnumaH|
1 योहन 3:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yaH kazcit tasmin tiSThati sa pApAcAraM na karOti yaH kazcit pApAcAraM karOti sa taM na dRSTavAn na vAvagatavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यः कश्चित् तस्मिन् तिष्ठति स पापाचारं न करोति यः कश्चित् पापाचारं करोति स तं न दृष्टवान् न वावगतवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যঃ কশ্চিৎ তস্মিন্ তিষ্ঠতি স পাপাচাৰং ন কৰোতি যঃ কশ্চিৎ পাপাচাৰং কৰোতি স তং ন দৃষ্টৱান্ ন ৱাৱগতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যঃ কশ্চিৎ তস্মিন্ তিষ্ঠতি স পাপাচারং ন করোতি যঃ কশ্চিৎ পাপাচারং করোতি স তং ন দৃষ্টৱান্ ন ৱাৱগতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယး ကၑ္စိတ် တသ္မိန် တိၐ္ဌတိ သ ပါပါစာရံ န ကရောတိ ယး ကၑ္စိတ် ပါပါစာရံ ကရောတိ သ တံ န ဒၖၐ္ဋဝါန် န ဝါဝဂတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યઃ કશ્ચિત્ તસ્મિન્ તિષ્ઠતિ સ પાપાચારં ન કરોતિ યઃ કશ્ચિત્ પાપાચારં કરોતિ સ તં ન દૃષ્ટવાન્ ન વાવગતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yaH kazcit tasmin tiSThati sa pApAcAraM na karoti yaH kazcit pApAcAraM karoti sa taM na dRSTavAn na vAvagatavAn| |
vayanjca sarvvE'nAcchAditEnAsyEna prabhOstEjasaH pratibimbaM gRhlanta AtmasvarUpENa prabhunA rUpAntarIkRtA varddhamAnatEjOyuktAM tAmEva pratimUrttiM prApnumaH|
ya IzvarO madhyEtimiraM prabhAM dIpanAyAdizat sa yIzukhrISTasyAsya IzvarIyatEjasO jnjAnaprabhAyA udayArtham asmAkam antaHkaraNESu dIpitavAn|
ataEva hE priyabAlakA yUyaM tatra tiSThata, tathA sati sa yadA prakAziSyatE tadA vayaM pratibhAnvitA bhaviSyAmaH, tasyAgamanasamayE ca tasya sAkSAnna trapiSyAmahE|
ahaM taM jAnAmIti vaditvA yastasyAjnjA na pAlayati sO 'nRtavAdI satyamatanjca tasyAntarE na vidyatE|
hE priyatamAH, idAnIM vayam Izvarasya santAnA AsmahE pazcAt kiM bhaviSyAmastad adyApyaprakAzitaM kintu prakAzaM gatE vayaM tasya sadRzA bhaviSyAmi iti jAnImaH, yataH sa yAdRzO 'sti tAdRzO 'smAbhirdarziSyatE|
yaH kazcid IzvarAt jAtaH sa pApAcAraM na karOti yatastasya vIryyaM tasmin tiSThati pApAcAraM karttunjca na zaknOti yataH sa IzvarAt jAtaH|
ya IzvarAt jAtaH sa pApAcAraM na karOti kintvIzvarAt jAtO janaH svaM rakSati tasmAt sa pApAtmA taM na spRzatIti vayaM jAnImaH|
hE priya, tvayA duSkarmma nAnukriyatAM kintu satkarmmaiva| yaH satkarmmAcArI sa IzvarAt jAtaH, yO duSkarmmAcArI sa IzvaraM na dRSTavAn|