1 योहन 2:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script vayaM taM jAnIma iti tadIyAjnjApAlanEnAvagacchAmaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari वयं तं जानीम इति तदीयाज्ञापालनेनावगच्छामः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱযং তং জানীম ইতি তদীযাজ্ঞাপালনেনাৱগচ্ছামঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱযং তং জানীম ইতি তদীযাজ্ঞাপালনেনাৱগচ্ছামঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝယံ တံ ဇာနီမ ဣတိ တဒီယာဇ္ဉာပါလနေနာဝဂစ္ဆာမး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વયં તં જાનીમ ઇતિ તદીયાજ્ઞાપાલનેનાવગચ્છામઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vayaM taM jAnIma iti tadIyAjJApAlanenAvagacchAmaH| |
ahaM yathA piturAjnjA gRhItvA tasya prEmabhAjanaM tiSThAmi tathaiva yUyamapi yadi mamAjnjA guhlItha tarhi mama prEmabhAjanAni sthAsyatha|
yastvam advitIyaH satya IzvarastvayA prEritazca yIzuH khrISTa EtayOrubhayOH paricayE prAptE'nantAyu rbhavati|
ya IzvarO madhyEtimiraM prabhAM dIpanAyAdizat sa yIzukhrISTasyAsya IzvarIyatEjasO jnjAnaprabhAyA udayArtham asmAkam antaHkaraNESu dIpitavAn|
itthaM siddhIbhUya nijAjnjAgrAhiNAM sarvvESAm anantaparitrANasya kAraNasvarUpO 'bhavat|
hE pitaraH, ya AditO varttamAnastaM yUyaM jAnItha tasmAd yuSmAn prati likhAmi| hE yuvAnaH yUyaM pApatmAnaM jitavantastasmAd yuSmAn prati likhAmi| hE bAlakAH, yUyaM pitaraM jAnItha tasmAdahaM yuSmAn prati likhitavAn|
vayaM mRtyum uttIryya jIvanaM prAptavantastad bhrAtRSu prEmakaraNAt jAnImaH| bhrAtari yO na prIyatE sa mRtyau tiSThati|
EtEna vayaM yat satyamatasambandhIyAstat jAnImastasya sAkSAt svAntaHkaraNAni sAntvayituM zakSyAmazca|
yaH kazcit tasmin tiSThati sa pApAcAraM na karOti yaH kazcit pApAcAraM karOti sa taM na dRSTavAn na vAvagatavAn|
asmabhyaM tEna svakIyAtmanOM'zO datta ityanEna vayaM yat tasmin tiSThAmaH sa ca yad asmAsu tiSThatIti jAnImaH|
hE priyatamAH, vayaM parasparaM prEma karavAma, yataH prEma IzvarAt jAyatE, aparaM yaH kazcit prEma karOti sa IzvarAt jAta IzvaraM vEtti ca|
vayam Izvarasya santAnESu prIyAmahE tad anEna jAnImO yad IzvarE prIyAmahE tasyAjnjAH pAlayAmazca|
yata IzvarE yat prEma tat tadIyAjnjApAlanEnAsmAbhiH prakAzayitavyaM, tasyAjnjAzca kaThOrA na bhavanti|
tatO nAgO yOSitE kruddhvA tadvaMzasyAvaziSTalOkairarthatO ya IzvarasyAjnjAH pAlayanti yIzOH sAkSyaM dhArayanti ca taiH saha yOddhuM nirgatavAn|
yE mAnavA IzvarasyAjnjA yIzau vizvAsanjca pAlayanti tESAM pavitralOkAnAM sahiSNutayAtra prakAzitavyaM|
amutavRkSasyAdhikAraprAptyarthaM dvArai rnagarapravEzArthanjca yE tasyAjnjAH pAlayanti ta Eva dhanyAH|