tannAmnA yirUzAlamamArabhya sarvvadEzE manaHparAvarttanasya pApamOcanasya ca susaMvAdaH pracArayitavyaH,
1 योहन 2:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE zizavaH, yUyaM tasya nAmnA pApakSamAM prAptavantastasmAd ahaM yuSmAn prati likhAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari हे शिशवः, यूयं तस्य नाम्ना पापक्षमां प्राप्तवन्तस्तस्माद् अहं युष्मान् प्रति लिखामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে শিশৱঃ, যূযং তস্য নাম্না পাপক্ষমাং প্ৰাপ্তৱন্তস্তস্মাদ্ অহং যুষ্মান্ প্ৰতি লিখামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে শিশৱঃ, যূযং তস্য নাম্না পাপক্ষমাং প্রাপ্তৱন্তস্তস্মাদ্ অহং যুষ্মান্ প্রতি লিখামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ၑိၑဝး, ယူယံ တသျ နာမ္နာ ပါပက္ၐမာံ ပြာပ္တဝန္တသ္တသ္မာဒ် အဟံ ယုၐ္မာန် ပြတိ လိခါမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે શિશવઃ, યૂયં તસ્ય નામ્ના પાપક્ષમાં પ્રાપ્તવન્તસ્તસ્માદ્ અહં યુષ્માન્ પ્રતિ લિખામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he zizavaH, yUyaM tasya nAmnA pApakSamAM prAptavantastasmAd ahaM yuSmAn prati likhAmi| |
tannAmnA yirUzAlamamArabhya sarvvadEzE manaHparAvarttanasya pApamOcanasya ca susaMvAdaH pracArayitavyaH,
tadA yIzustESAm IdRzaM vizvAsaM vilOkya taM pakSAghAtinaM vyAjahAra, hE mAnava tava pApamakSamyata|
yastasmin vizvasiti sa tasya nAmnA pApAnmuktO bhaviSyati tasmin sarvvE bhaviSyadvAdinOpi EtAdRzaM sAkSyaM dadati|
atO hE bhrAtaraH, anEna janEna pApamOcanaM bhavatIti yuSmAn prati pracAritam AstE|
tadbhinnAdaparAt kasmAdapi paritrANaM bhavituM na zaknOti, yEna trANaM prApyEta bhUmaNPalasyalOkAnAM madhyE tAdRzaM kimapi nAma nAsti|
yUyanjcaivaMvidhA lOkA Asta kintu prabhO ryIzO rnAmnAsmadIzvarasyAtmanA ca yUyaM prakSAlitAH pAvitAH sapuNyIkRtAzca|
yUyaM parasparaM hitaiSiNaH kOmalAntaHkaraNAzca bhavata| aparam IzvaraH khrISTEna yadvad yuSmAkaM dOSAn kSamitavAn tadvad yUyamapi parasparaM kSamadhvaM|
kintu sa yathA jyOtiSi varttatE tathA vayamapi yadi jyOtiSi carAmastarhi parasparaM sahabhAginO bhavAmastasya putrasya yIzukhrISTasya rudhiranjcAsmAn sarvvasmAt pApAt zuddhayati|
yadi svapApAni svIkurmmahE tarhi sa vizvAsyO yAthArthikazcAsti tasmAd asmAkaM pApAni kSamiSyatE sarvvasmAd adharmmAccAsmAn zuddhayiSyati|
hE priyabAlakAH, yuSmAbhi ryat pApaM na kriyEta tadarthaM yuSmAn pratyEtAni mayA likhyantE| yadi tu kEnApi pApaM kriyatE tarhi pituH samIpE 'smAkaM EkaH sahAyO 'rthatO dhArmmikO yIzuH khrISTO vidyatE|
yUyaM satyamataM na jAnItha tatkAraNAd ahaM yuSmAn prati likhitavAn tannahi kintu yUyaM tat jAnItha satyamatAcca kimapyanRtavAkyaM nOtpadyatE tatkAraNAdEva|
hE priyatamAH, yuSmAn pratyahaM nUtanAmAjnjAM likhAmIti nahi kintvAditO yuSmAbhi rlabdhAM purAtanAmAjnjAM likhAmi| AditO yuSmAbhi ryad vAkyaM zrutaM sA purAtanAjnjA|