1 योहन 1:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script vayam akRtapApA iti yadi vadAmastarhi tam anRtavAdinaM kurmmastasya vAkyanjcAsmAkam antarE na vidyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari वयम् अकृतपापा इति यदि वदामस्तर्हि तम् अनृतवादिनं कुर्म्मस्तस्य वाक्यञ्चास्माकम् अन्तरे न विद्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱযম্ অকৃতপাপা ইতি যদি ৱদামস্তৰ্হি তম্ অনৃতৱাদিনং কুৰ্ম্মস্তস্য ৱাক্যঞ্চাস্মাকম্ অন্তৰে ন ৱিদ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱযম্ অকৃতপাপা ইতি যদি ৱদামস্তর্হি তম্ অনৃতৱাদিনং কুর্ম্মস্তস্য ৱাক্যঞ্চাস্মাকম্ অন্তরে ন ৱিদ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝယမ် အကၖတပါပါ ဣတိ ယဒိ ဝဒါမသ္တရှိ တမ် အနၖတဝါဒိနံ ကုရ္မ္မသ္တသျ ဝါကျဉ္စာသ္မာကမ် အန္တရေ န ဝိဒျတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વયમ્ અકૃતપાપા ઇતિ યદિ વદામસ્તર્હિ તમ્ અનૃતવાદિનં કુર્મ્મસ્તસ્ય વાક્યઞ્ચાસ્માકમ્ અન્તરે ન વિદ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vayam akRtapApA iti yadi vadAmastarhi tam anRtavAdinaM kurmmastasya vAkyaJcAsmAkam antare na vidyate| |
khrISTasya vAkyaM sarvvavidhajnjAnAya sampUrNarUpENa yuSmadantarE nivamatu, yUyanjca gItai rgAnaiH pAramArthikasagkIrttanaizca parasparam Adizata prabOdhayata ca, anugRhItatvAt prabhum uddizya svamanObhi rgAyata ca|
vayaM niSpApA iti yadi vadAmastarhi svayamEva svAn vanjcayAmaH satyamatanjcAsmAkam antarE na vidyatE|
hE pitaraH, AditO yO varttamAnastaM yUyaM jAnItha tasmAd yuSmAn prati likhitavAn| hE yuvAnaH, yUyaM balavanta AdhvE, Izvarasya vAkyanjca yuSmadantarE vartatE pApAtmA ca yuSmAbhiH parAjigyE tasmAd yuSmAn prati likhitavAn|
ahaM taM jAnAmIti vaditvA yastasyAjnjA na pAlayati sO 'nRtavAdI satyamatanjca tasyAntarE na vidyatE|
hE bAlakAH, yUyam IzvarAt jAtAstAn jitavantazca yataH saMsArAdhiSThAnakAriNO 'pi yuSmadadhiSThAnakArI mahAn|
Izvarasya putrE yO vizvAsiti sa nijAntarE tat sAkSyaM dhArayati; IzvarE yO na vizvasiti sa tam anRtavAdinaM karOti yata IzvaraH svaputramadhi yat sAkSyaM dattavAn tasmin sa na vizvasiti|
satyamatAd yuSmAsu mama prEmAsti kEvalaM mama nahi kintu satyamatajnjAnAM sarvvESAmEva| yataH satyamatam asmAsu tiSThatyanantakAlaM yAvaccAsmAsu sthAsyati|