Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 योहन 2:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 hE pitaraH, AditO yO varttamAnastaM yUyaM jAnItha tasmAd yuSmAn prati likhitavAn| hE yuvAnaH, yUyaM balavanta AdhvE, Izvarasya vAkyanjca yuSmadantarE vartatE pApAtmA ca yuSmAbhiH parAjigyE tasmAd yuSmAn prati likhitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 हे पितरः, आदितो यो वर्त्तमानस्तं यूयं जानीथ तस्माद् युष्मान् प्रति लिखितवान्। हे युवानः, यूयं बलवन्त आध्वे, ईश्वरस्य वाक्यञ्च युष्मदन्तरे वर्तते पापात्मा च युष्माभिः पराजिग्ये तस्माद् युष्मान् प्रति लिखितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 হে পিতৰঃ, আদিতো যো ৱৰ্ত্তমানস্তং যূযং জানীথ তস্মাদ্ যুষ্মান্ প্ৰতি লিখিতৱান্| হে যুৱানঃ, যূযং বলৱন্ত আধ্ৱে, ঈশ্ৱৰস্য ৱাক্যঞ্চ যুষ্মদন্তৰে ৱৰ্ততে পাপাত্মা চ যুষ্মাভিঃ পৰাজিগ্যে তস্মাদ্ যুষ্মান্ প্ৰতি লিখিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 হে পিতরঃ, আদিতো যো ৱর্ত্তমানস্তং যূযং জানীথ তস্মাদ্ যুষ্মান্ প্রতি লিখিতৱান্| হে যুৱানঃ, যূযং বলৱন্ত আধ্ৱে, ঈশ্ৱরস্য ৱাক্যঞ্চ যুষ্মদন্তরে ৱর্ততে পাপাত্মা চ যুষ্মাভিঃ পরাজিগ্যে তস্মাদ্ যুষ্মান্ প্রতি লিখিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ဟေ ပိတရး, အာဒိတော ယော ဝရ္တ္တမာနသ္တံ ယူယံ ဇာနီထ တသ္မာဒ် ယုၐ္မာန် ပြတိ လိခိတဝါန်၊ ဟေ ယုဝါနး, ယူယံ ဗလဝန္တ အာဓွေ, ဤၑွရသျ ဝါကျဉ္စ ယုၐ္မဒန္တရေ ဝရ္တတေ ပါပါတ္မာ စ ယုၐ္မာဘိး ပရာဇိဂျေ တသ္မာဒ် ယုၐ္မာန် ပြတိ လိခိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 હે પિતરઃ, આદિતો યો વર્ત્તમાનસ્તં યૂયં જાનીથ તસ્માદ્ યુષ્માન્ પ્રતિ લિખિતવાન્| હે યુવાનઃ, યૂયં બલવન્ત આધ્વે, ઈશ્વરસ્ય વાક્યઞ્ચ યુષ્મદન્તરે વર્તતે પાપાત્મા ચ યુષ્માભિઃ પરાજિગ્યે તસ્માદ્ યુષ્માન્ પ્રતિ લિખિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

14 he pitaraH, Adito yo varttamAnastaM yUyaM jAnItha tasmAd yuSmAn prati likhitavAn| he yuvAnaH, yUyaM balavanta Adhve, Izvarasya vAkyaJca yuSmadantare vartate pApAtmA ca yuSmAbhiH parAjigye tasmAd yuSmAn prati likhitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 2:14
18 अन्तरसन्दर्भाः  

yadi yUyaM mayi tiSThatha mama kathA ca yuSmAsu tiSThati tarhi yad vAnjchitvA yAciSyadhvE yuSmAkaM tadEva saphalaM bhaviSyati|


tasya vAkyanjca yuSmAkam antaH kadApi sthAnaM nApnOti yataH sa yaM prESitavAn yUyaM tasmin na vizvasitha|


yuyam ibrAhImO vaMza ityahaM jAnAmi kintu mama kathA yuSmAkam antaHkaraNESu sthAnaM na prApnuvanti tasmAddhEtO rmAM hantum IhadhvE|


adhikantu hE bhrAtaraH, yUyaM prabhunA tasya vikramayuktazaktyA ca balavantO bhavata|


yathA cEzvarasya mahimayuktayA zaktyA sAnandEna pUrNAM sahiSNutAM titikSAnjcAcarituM zakSyatha tAdRzEna pUrNabalEna yad balavantO bhavEta,


khrISTasya vAkyaM sarvvavidhajnjAnAya sampUrNarUpENa yuSmadantarE nivamatu, yUyanjca gItai rgAnaiH pAramArthikasagkIrttanaizca parasparam Adizata prabOdhayata ca, anugRhItatvAt prabhum uddizya svamanObhi rgAyata ca|


hE mama putra, khrISTayIzutO yO'nugrahastasya balEna tvaM balavAn bhava|


kintu paramEzvaraH kathayati taddinAt paramahaM isrAyElavaMzIyaiH sArddham imaM niyamaM sthirIkariSyAmi, tESAM cittE mama vidhIn sthApayiSyAmi tESAM hRtpatrE ca tAn lEkhiSyAmi, aparamahaM tESAm IzvarO bhaviSyAmi tE ca mama lOkA bhaviSyanti|


AditO ya AsId yasya vAg asmAbhirazrAvi yanjca vayaM svanEtrai rdRSTavantO yanjca vIkSitavantaH svakaraiH spRSTavantazca taM jIvanavAdaM vayaM jnjApayAmaH|


vayam akRtapApA iti yadi vadAmastarhi tam anRtavAdinaM kurmmastasya vAkyanjcAsmAkam antarE na vidyatE|


hE pitaraH, ya AditO varttamAnastaM yUyaM jAnItha tasmAd yuSmAn prati likhAmi| hE yuvAnaH yUyaM pApatmAnaM jitavantastasmAd yuSmAn prati likhAmi| hE bAlakAH, yUyaM pitaraM jAnItha tasmAdahaM yuSmAn prati likhitavAn|


satyamatAd yuSmAsu mama prEmAsti kEvalaM mama nahi kintu satyamatajnjAnAM sarvvESAmEva| yataH satyamatam asmAsu tiSThatyanantakAlaM yAvaccAsmAsu sthAsyati|


bhrAtRbhirAgatya tava satyamatasyArthatastvaM kIdRk satyamatamAcarasyEtasya sAkSyE dattE mama mahAnandO jAtaH|


aparaM tvaM titikSAM vidadhAsi mama nAmArthaM bahu sOPhavAnasi tathApi na paryyaklAmyastadapi jAnAmi|


yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA aham IzvarasyArAmasthajIvanatarOH phalaM bhOktuM dAsyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्