1 योहन 1:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script AditO ya AsId yasya vAg asmAbhirazrAvi yanjca vayaM svanEtrai rdRSTavantO yanjca vIkSitavantaH svakaraiH spRSTavantazca taM jIvanavAdaM vayaM jnjApayAmaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari आदितो य आसीद् यस्य वाग् अस्माभिरश्रावि यञ्च वयं स्वनेत्रै र्दृष्टवन्तो यञ्च वीक्षितवन्तः स्वकरैः स्पृष्टवन्तश्च तं जीवनवादं वयं ज्ञापयामः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script আদিতো য আসীদ্ যস্য ৱাগ্ অস্মাভিৰশ্ৰাৱি যঞ্চ ৱযং স্ৱনেত্ৰৈ ৰ্দৃষ্টৱন্তো যঞ্চ ৱীক্ষিতৱন্তঃ স্ৱকৰৈঃ স্পৃষ্টৱন্তশ্চ তং জীৱনৱাদং ৱযং জ্ঞাপযামঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script আদিতো য আসীদ্ যস্য ৱাগ্ অস্মাভিরশ্রাৱি যঞ্চ ৱযং স্ৱনেত্রৈ র্দৃষ্টৱন্তো যঞ্চ ৱীক্ষিতৱন্তঃ স্ৱকরৈঃ স্পৃষ্টৱন্তশ্চ তং জীৱনৱাদং ৱযং জ্ঞাপযামঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အာဒိတော ယ အာသီဒ် ယသျ ဝါဂ် အသ္မာဘိရၑြာဝိ ယဉ္စ ဝယံ သွနေတြဲ ရ္ဒၖၐ္ဋဝန္တော ယဉ္စ ဝီက္ၐိတဝန္တး သွကရဲး သ္ပၖၐ္ဋဝန္တၑ္စ တံ ဇီဝနဝါဒံ ဝယံ ဇ္ဉာပယာမး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script આદિતો ય આસીદ્ યસ્ય વાગ્ અસ્માભિરશ્રાવિ યઞ્ચ વયં સ્વનેત્રૈ ર્દૃષ્ટવન્તો યઞ્ચ વીક્ષિતવન્તઃ સ્વકરૈઃ સ્પૃષ્ટવન્તશ્ચ તં જીવનવાદં વયં જ્ઞાપયામઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script Adito ya AsId yasya vAg asmAbhirazrAvi yaJca vayaM svanetrai rdRSTavanto yaJca vIkSitavantaH svakaraiH spRSTavantazca taM jIvanavAdaM vayaM jJApayAmaH| |
ESOhaM, mama karau pazyata varaM spRSTvA pazyata, mama yAdRzAni pazyatha tAdRzAni bhUtasya mAMsAsthIni na santi|
yO janO'sya sAkSyaM dadAti sa svayaM dRSTavAn tasyEdaM sAkSyaM satyaM tasya kathA yuSmAkaM vizvAsaM janayituM yOgyA tat sa jAnAti|
pazcAt thAmai kathitavAn tvam aggulIm atrArpayitvA mama karau pazya karaM prasAryya mama kukSAvarpaya nAvizvasya|
yIzuH pratyavAdId yuSmAnahaM yathArthataraM vadAmi ibrAhImO janmanaH pUrvvakAlamArabhyAhaM vidyE|
catvAriMzaddinAni yAvat tEbhyaH prEritEbhyO darzanaM dattvEzvarIyarAjyasya varNanama akarOt|
vayaM yad apazyAma yadazRNuma ca tanna pracArayiSyAma Etat kadApi bhavituM na zaknOti|
tarhyasmAbhistAdRzaM mahAparitrANam avajnjAya kathaM rakSA prApsyatE, yat prathamataH prabhunA prOktaM tatO'smAn yAvat tasya zrOtRbhiH sthirIkRtaM,
yatO hEtOH svargE pitA vAdaH pavitra AtmA ca traya imE sAkSiNaH santi, traya imE caikO bhavanti|
tEnOktam, ahaM kaH kSazcArthata Adirantazca| tvaM yad drakSyasi tad granthE likhitvAziyAdEzasthAnAM sapta samitInAM samIpam iphiSaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkEyAnjca prESaya|
varttamAnO bhUtO bhaviSyaMzca yaH sarvvazaktimAn prabhuH paramEzvaraH sa gadati, ahamEva kaH kSazcArthata Adirantazca|
aparaM smurNAsthasamitE rdUtaM pratIdaM likha; ya Adirantazca yO mRtavAn punarjIvitavAMzca tEnEdam ucyatE,