Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 योहन 1:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 AditO ya AsId yasya vAg asmAbhirazrAvi yanjca vayaM svanEtrai rdRSTavantO yanjca vIkSitavantaH svakaraiH spRSTavantazca taM jIvanavAdaM vayaM jnjApayAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 आदितो य आसीद् यस्य वाग् अस्माभिरश्रावि यञ्च वयं स्वनेत्रै र्दृष्टवन्तो यञ्च वीक्षितवन्तः स्वकरैः स्पृष्टवन्तश्च तं जीवनवादं वयं ज्ञापयामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 আদিতো য আসীদ্ যস্য ৱাগ্ অস্মাভিৰশ্ৰাৱি যঞ্চ ৱযং স্ৱনেত্ৰৈ ৰ্দৃষ্টৱন্তো যঞ্চ ৱীক্ষিতৱন্তঃ স্ৱকৰৈঃ স্পৃষ্টৱন্তশ্চ তং জীৱনৱাদং ৱযং জ্ঞাপযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 আদিতো য আসীদ্ যস্য ৱাগ্ অস্মাভিরশ্রাৱি যঞ্চ ৱযং স্ৱনেত্রৈ র্দৃষ্টৱন্তো যঞ্চ ৱীক্ষিতৱন্তঃ স্ৱকরৈঃ স্পৃষ্টৱন্তশ্চ তং জীৱনৱাদং ৱযং জ্ঞাপযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အာဒိတော ယ အာသီဒ် ယသျ ဝါဂ် အသ္မာဘိရၑြာဝိ ယဉ္စ ဝယံ သွနေတြဲ ရ္ဒၖၐ္ဋဝန္တော ယဉ္စ ဝီက္ၐိတဝန္တး သွကရဲး သ္ပၖၐ္ဋဝန္တၑ္စ တံ ဇီဝနဝါဒံ ဝယံ ဇ္ဉာပယာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 આદિતો ય આસીદ્ યસ્ય વાગ્ અસ્માભિરશ્રાવિ યઞ્ચ વયં સ્વનેત્રૈ ર્દૃષ્ટવન્તો યઞ્ચ વીક્ષિતવન્તઃ સ્વકરૈઃ સ્પૃષ્ટવન્તશ્ચ તં જીવનવાદં વયં જ્ઞાપયામઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 Adito ya AsId yasya vAg asmAbhirazrAvi yaJca vayaM svanetrai rdRSTavanto yaJca vIkSitavantaH svakaraiH spRSTavantazca taM jIvanavAdaM vayaM jJApayAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 1:1
23 अन्तरसन्दर्भाः  

tadanusAratO'nyEpi bahavastadvRttAntaM racayituM pravRttAH|


ESOhaM, mama karau pazyata varaM spRSTvA pazyata, mama yAdRzAni pazyatha tAdRzAni bhUtasya mAMsAsthIni na santi|


yO janO'sya sAkSyaM dadAti sa svayaM dRSTavAn tasyEdaM sAkSyaM satyaM tasya kathA yuSmAkaM vizvAsaM janayituM yOgyA tat sa jAnAti|


pazcAt thAmai kathitavAn tvam aggulIm atrArpayitvA mama karau pazya karaM prasAryya mama kukSAvarpaya nAvizvasya|


pitA yathA svayanjjIvI tathA putrAya svayanjjIvitvAdhikAraM dattavAn|


yIzuH pratyavAdId yuSmAnahaM yathArthataraM vadAmi ibrAhImO janmanaH pUrvvakAlamArabhyAhaM vidyE|


catvAriMzaddinAni yAvat tEbhyaH prEritEbhyO darzanaM dattvEzvarIyarAjyasya varNanama akarOt|


vayaM yad apazyAma yadazRNuma ca tanna pracArayiSyAma Etat kadApi bhavituM na zaknOti|


tarhyasmAbhistAdRzaM mahAparitrANam avajnjAya kathaM rakSA prApsyatE, yat prathamataH prabhunA prOktaM tatO'smAn yAvat tasya zrOtRbhiH sthirIkRtaM,


pitA jagatrAtAraM putraM prESitavAn Etad vayaM dRSTvA pramANayAmaH|


yatO hEtOH svargE pitA vAdaH pavitra AtmA ca traya imE sAkSiNaH santi, traya imE caikO bhavanti|


tEnOktam, ahaM kaH kSazcArthata Adirantazca| tvaM yad drakSyasi tad granthE likhitvAziyAdEzasthAnAM sapta samitInAM samIpam iphiSaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkEyAnjca prESaya|


varttamAnO bhUtO bhaviSyaMzca yaH sarvvazaktimAn prabhuH paramEzvaraH sa gadati, ahamEva kaH kSazcArthata Adirantazca|


sa rudhiramagnEna paricchadEnAcchAdita IzvaravAda iti nAmnAbhidhIyatE ca|


aparaM smurNAsthasamitE rdUtaM pratIdaM likha; ya Adirantazca yO mRtavAn punarjIvitavAMzca tEnEdam ucyatE,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्