Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रकाशितवाक्य 9:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 तस्माद् धूमात् पतङ्गेषु पृथिव्यां निर्गतेषु नरलोकस्थवृश्चिकवत् बलं तेभ्योऽदायि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তস্মাদ্ ধূমাৎ পতঙ্গেষু পৃথিৱ্যাং নিৰ্গতেষু নৰলোকস্থৱৃশ্চিকৱৎ বলং তেভ্যোঽদাযি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তস্মাদ্ ধূমাৎ পতঙ্গেষু পৃথিৱ্যাং নির্গতেষু নরলোকস্থৱৃশ্চিকৱৎ বলং তেভ্যোঽদাযি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တသ္မာဒ် ဓူမာတ် ပတင်္ဂေၐု ပၖထိဝျာံ နိရ္ဂတေၐု နရလောကသ္ထဝၖၑ္စိကဝတ် ဗလံ တေဘျော'ဒါယိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tasmAd dhUmAt pataggESu pRthivyAM nirgatESu naralOkasthavRzcikavat balaM tEbhyO'dAyi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 તસ્માદ્ ધૂમાત્ પતઙ્ગેષુ પૃથિવ્યાં નિર્ગતેષુ નરલોકસ્થવૃશ્ચિકવત્ બલં તેભ્યોઽદાયિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 9:3
16 अन्तरसन्दर्भाः  

पश्यत सर्पान् वृश्चिकान् रिपोः सर्व्वपराक्रमांश्च पदतलै र्दलयितुं युष्मभ्यं शक्तिं ददामि तस्माद् युष्माकं कापि हानि र्न भविष्यति।


परन्तु तेषां बधाय नहि केवलं पञ्च मासान् यावत् यातनादानाय तेभ्यः सामर्थ्यमदायि। वृश्चिकेन दष्टस्य मानवस्य यादृशी यातना जायते तैरपि तादृशी यातना प्रदीयते।


तेषां पतङ्गानाम् आकारो युद्धार्थं सुसज्जितानाम् अश्वानाम् आकारस्य तुल्यः, तेषां शिरःसु सुवर्णकिरीटानीव किरीटानि विद्यन्ते, मुखमण्डलानि च मानुषिकमुखतुल्यानि,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्