Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रकाशितवाक्य 8:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 ततस्तस्य दूतस्य करात् पवित्रलोकानां प्रार्थनाभिः संयुक्तधूपानां धूम ईश्वरस्य समक्षं उदतिष्ठत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ততস্তস্য দূতস্য কৰাৎ পৱিত্ৰলোকানাং প্ৰাৰ্থনাভিঃ সংযুক্তধূপানাং ধূম ঈশ্ৱৰস্য সমক্ষং উদতিষ্ঠৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ততস্তস্য দূতস্য করাৎ পৱিত্রলোকানাং প্রার্থনাভিঃ সংযুক্তধূপানাং ধূম ঈশ্ৱরস্য সমক্ষং উদতিষ্ঠৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတသ္တသျ ဒူတသျ ကရာတ် ပဝိတြလောကာနာံ ပြာရ္ထနာဘိး သံယုက္တဓူပါနာံ ဓူမ ဤၑွရသျ သမက္ၐံ ဥဒတိၐ္ဌတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tatastasya dUtasya karAt pavitralOkAnAM prArthanAbhiH saMyuktadhUpAnAM dhUma Izvarasya samakSaM udatiSThat|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 તતસ્તસ્ય દૂતસ્ય કરાત્ પવિત્રલોકાનાં પ્રાર્થનાભિઃ સંયુક્તધૂપાનાં ધૂમ ઈશ્વરસ્ય સમક્ષં ઉદતિષ્ઠત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 8:4
7 अन्तरसन्दर्भाः  

तद्धूपज्वालनकाले लोकनिवहे प्रार्थनां कर्तुं बहिस्तिष्ठति


किन्तु स तं दृष्ट्वा भीतोऽकथयत्, हे प्रभो किं? तदा तमवदत् तव प्रार्थना दानादि च साक्षिस्वरूपं भूत्वेश्वरस्य गोचरमभवत्।


अनन्तरम् ईश्वरस्य तेजःप्रभावकारणात् मन्दिरं धूमेन परिपूर्णं तस्मात् तैः सप्तदूतैः सप्तदण्डानां समाप्तिं यावत् मन्दिरं केनापि प्रवेष्टुं नाशक्यत।


ततः परम् अन्य एको दूत आगतः स स्वर्णधूपाधारं गृहीत्वा वेदिमुपातिष्ठत् स च यत् सिंहासनस्यान्तिके स्थितायाः सुवर्णवेद्या उपरि सर्व्वेषां पवित्रलोकानां प्रार्थनासु धूपान् योजयेत् तदर्थं प्रचुरधूपास्तस्मै दत्ताः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्