Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




फिलिप्पियों 4:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 हे फिलिपीयलोकाः, सुसंवादस्योदयकाले यदाहं माकिदनियादेशात् प्रतिष्ठे तदा केवलान् युष्मान् विनापरया कयापि समित्या सह दानादानयो र्मम कोऽपि सम्बन्धो नासीद् इति यूयमपि जानीथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 হে ফিলিপীযলোকাঃ, সুসংৱাদস্যোদযকালে যদাহং মাকিদনিযাদেশাৎ প্ৰতিষ্ঠে তদা কেৱলান্ যুষ্মান্ ৱিনাপৰযা কযাপি সমিত্যা সহ দানাদানযো ৰ্মম কোঽপি সম্বন্ধো নাসীদ্ ইতি যূযমপি জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 হে ফিলিপীযলোকাঃ, সুসংৱাদস্যোদযকালে যদাহং মাকিদনিযাদেশাৎ প্রতিষ্ঠে তদা কেৱলান্ যুষ্মান্ ৱিনাপরযা কযাপি সমিত্যা সহ দানাদানযো র্মম কোঽপি সম্বন্ধো নাসীদ্ ইতি যূযমপি জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဟေ ဖိလိပီယလောကား, သုသံဝါဒသျောဒယကာလေ ယဒါဟံ မာကိဒနိယာဒေၑာတ် ပြတိၐ္ဌေ တဒါ ကေဝလာန် ယုၐ္မာန် ဝိနာပရယာ ကယာပိ သမိတျာ သဟ ဒါနာဒါနယော ရ္မမ ကော'ပိ သမ္ဗန္ဓော နာသီဒ် ဣတိ ယူယမပိ ဇာနီထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 hE philipIyalOkAH, susaMvAdasyOdayakAlE yadAhaM mAkidaniyAdEzAt pratiSThE tadA kEvalAn yuSmAn vinAparayA kayApi samityA saha dAnAdAnayO rmama kO'pi sambandhO nAsId iti yUyamapi jAnItha|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 હે ફિલિપીયલોકાઃ, સુસંવાદસ્યોદયકાલે યદાહં માકિદનિયાદેશાત્ પ્રતિષ્ઠે તદા કેવલાન્ યુષ્માન્ વિનાપરયા કયાપિ સમિત્યા સહ દાનાદાનયો ર્મમ કોઽપિ સમ્બન્ધો નાસીદ્ ઇતિ યૂયમપિ જાનીથ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 4:15
12 अन्तरसन्दर्भाः  

ततस्तौ काराया निर्गत्य लुदियाया गृहं गतवन्तौ तत्र भ्रातृगणं साक्षात्कृत्य तान् सान्त्वयित्वा तस्मात् स्थानात् प्रस्थितौ।


यतो यिरूशालमस्थपवित्रलोकानां मध्ये ये दरिद्रा अर्थविश्राणनेन तानुपकर्त्तुं माकिदनियादेशीया आखायादेशीयाश्च लोका ऐच्छन्।


हे भ्रातरः, मां प्रति यद् यद् घटितं तेन सुसंवादप्रचारस्य बाधा नहि किन्तु वृद्धिरेव जाता तद् युष्मान् ज्ञापयितुं कामयेऽहं।


ये विरोधात् ख्रीष्टं घोषयन्ति ते पवित्रभावात् तन्न कुर्व्वन्तो मम बन्धनानि बहुतरक्लोशदायीनि कर्त्तुम् इच्छन्ति।


युष्माकं सुसंवादभागित्वकारणाद् ईश्वरं धन्यं वदामि।


युष्मान् सर्व्वान् अधि मम तादृशो भावो यथार्थो यतोऽहं कारावस्थायां प्रत्युत्तरकरणे सुसंवादस्य प्रामाण्यकरणे च युष्मान् सर्व्वान् मया सार्द्धम् एकानुग्रहस्य भागिनो मत्वा स्वहृदये धारयामि।


अतो हे प्रियतमाः, युष्माभि र्यद्वत् सर्व्वदा क्रियते तद्वत् केवले ममोपस्थितिकाले तन्नहि किन्त्विदानीम् अनुपस्थितेऽपि मयि बहुतरयत्नेनाज्ञां गृहीत्वा भयकम्पाभ्यां स्वस्वपरित्राणं साध्यतां।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्