Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 9:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 अनन्तरं यीशुस्तत्स्थानाद् गच्छन् गच्छन् करसंग्रहस्थाने समुपविष्टं मथिनामानम् एकं मनुजं विलोक्य तं बभाषे, मम पश्चाद् आगच्छ, ततः स उत्थाय तस्य पश्चाद् वव्राज।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অনন্তৰং যীশুস্তৎস্থানাদ্ গচ্ছন্ গচ্ছন্ কৰসংগ্ৰহস্থানে সমুপৱিষ্টং মথিনামানম্ একং মনুজং ৱিলোক্য তং বভাষে, মম পশ্চাদ্ আগচ্ছ, ততঃ স উত্থায তস্য পশ্চাদ্ ৱৱ্ৰাজ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অনন্তরং যীশুস্তৎস্থানাদ্ গচ্ছন্ গচ্ছন্ করসংগ্রহস্থানে সমুপৱিষ্টং মথিনামানম্ একং মনুজং ৱিলোক্য তং বভাষে, মম পশ্চাদ্ আগচ্ছ, ততঃ স উত্থায তস্য পশ্চাদ্ ৱৱ্রাজ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အနန္တရံ ယီၑုသ္တတ္သ္ထာနာဒ် ဂစ္ဆန် ဂစ္ဆန် ကရသံဂြဟသ္ထာနေ သမုပဝိၐ္ဋံ မထိနာမာနမ် ဧကံ မနုဇံ ဝိလောကျ တံ ဗဘာၐေ, မမ ပၑ္စာဒ် အာဂစ္ဆ, တတး သ ဥတ္ထာယ တသျ ပၑ္စာဒ် ဝဝြာဇ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 anantaraM yIzustatsthAnAd gacchan gacchan karasaMgrahasthAnE samupaviSTaM mathinAmAnam EkaM manujaM vilOkya taM babhASE, mama pazcAd Agaccha, tataH sa utthAya tasya pazcAd vavrAja|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 અનન્તરં યીશુસ્તત્સ્થાનાદ્ ગચ્છન્ ગચ્છન્ કરસંગ્રહસ્થાને સમુપવિષ્ટં મથિનામાનમ્ એકં મનુજં વિલોક્ય તં બભાષે, મમ પશ્ચાદ્ આગચ્છ, તતઃ સ ઉત્થાય તસ્ય પશ્ચાદ્ વવ્રાજ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 anantaraM yIzustatsthAnAd gacchan gacchan karasaMgrahasthAne samupaviSTaM mathinAmAnam ekaM manujaM vilokya taM babhASe, mama pazcAd Agaccha, tataH sa utthAya tasya pazcAd vavrAja|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:9
16 अन्तरसन्दर्भाः  

तस्य सहजो योहन्; फिलिप् बर्थलमय् थोमाः करसंग्राही मथिः, आल्फेयपुत्रो याकूब्,


यूयमपि मम द्राक्षाक्षेत्रं यात, युष्मभ्यमहं योग्यभृतिं दास्यामि, ततस्ते वव्रजुः।


ततो यीशुरुक्तवान् मृता मृतान् श्मशाने निदधतु, त्वं मम पश्चाद् आगच्छ।


ततः परं यीशौ गृहे भोक्तुम् उपविष्टे बहवः करसंग्राहिणः कलुषिणश्च मानवा आगत्य तेन साकं तस्य शिष्यैश्च साकम् उपविविशुः।


मथी थोमा च आल्फीयपुत्रो याकूब् थद्दीयः किनानीयः शिमोन् यस्तं परहस्तेष्वर्पयिष्यति स ईष्करियोतीययिहूदाश्च।


मथिः थोमा आल्फीयस्य पुत्रो याकूब् ज्वलन्तनाम्ना ख्यातः शिमोन्


नगरं प्रविश्य पितरो याकूब् योहन् आन्द्रियः फिलिपः थोमा बर्थजमयो मथिराल्फीयपुत्रो याकूब् उद्योगाी शिमोन् याकूबो भ्राता यिहूदा एते सर्व्वे यत्र स्थाने प्रवसन्ति तस्मिन् उपरितनप्रकोष्ठे प्राविशन्।


स यदा मयि स्वपुत्रं प्रकाशितुं भिन्नदेशीयानां समीपे भया तं घोषयितुञ्चाभ्यलषत् तदाहं क्रव्यशोणिताभ्यां सह न मन्त्रयित्वा


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्