Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 9:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 इत्यनन्तरे द्वादशवत्सरान् यावत् प्रदरामयेन शीर्णैका नारी तस्य पश्चाद् आगत्य तस्य वसनस्य ग्रन्थिं पस्पर्श;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ইত্যনন্তৰে দ্ৱাদশৱৎসৰান্ যাৱৎ প্ৰদৰামযেন শীৰ্ণৈকা নাৰী তস্য পশ্চাদ্ আগত্য তস্য ৱসনস্য গ্ৰন্থিং পস্পৰ্শ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ইত্যনন্তরে দ্ৱাদশৱৎসরান্ যাৱৎ প্রদরামযেন শীর্ণৈকা নারী তস্য পশ্চাদ্ আগত্য তস্য ৱসনস্য গ্রন্থিং পস্পর্শ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဣတျနန္တရေ ဒွါဒၑဝတ္သရာန် ယာဝတ် ပြဒရာမယေန ၑီရ္ဏဲကာ နာရီ တသျ ပၑ္စာဒ် အာဂတျ တသျ ဝသနသျ ဂြန္ထိံ ပသ္ပရ္ၑ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 ityanantarE dvAdazavatsarAn yAvat pradarAmayEna zIrNaikA nArI tasya pazcAd Agatya tasya vasanasya granthiM pasparza;

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 ઇત્યનન્તરે દ્વાદશવત્સરાન્ યાવત્ પ્રદરામયેન શીર્ણૈકા નારી તસ્ય પશ્ચાદ્ આગત્ય તસ્ય વસનસ્ય ગ્રન્થિં પસ્પર્શ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

20 ityanantare dvAdazavatsarAn yAvat pradarAmayena zIrNaikA nArI tasya pazcAd Agatya tasya vasanasya granthiM pasparza;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:20
12 अन्तरसन्दर्भाः  

अपरं तदीयवसनस्य ग्रन्थिमात्रं स्प्रष्टुं विनीय यावन्तो जनास्तत् स्पर्शं चक्रिरे, ते सर्व्वएव निरामया बभूवुः।


केवलं लोकदर्शनाय सर्व्वकर्म्माणि कुर्व्वन्ति; फलतः पट्टबन्धान् प्रसार्य्य धारयन्ति, स्ववस्त्रेषु च दीर्घग्रन्थीन् धारयन्ति;


तदानीं यीशुः शिष्यैः साकम् उत्थाय तस्य पश्चाद् वव्राज।


तथा यत्र यत्र ग्रामे यत्र यत्र पुरे यत्र यत्र पल्ल्याञ्च तेन प्रवेशः कृतस्तद्वर्त्ममध्ये लोकाः पीडितान् स्थापयित्वा तस्य चेलग्रन्थिमात्रं स्प्रष्टुम् तेषामर्थे तदनुज्ञां प्रार्थयन्तः यावन्तो लोकाः पस्पृशुस्तावन्त एव गदान्मुक्ताः।


अनन्तरं तस्मिन् बैत्सैदानगरे प्राप्ते लोका अन्धमेकं नरं तत्समीपमानीय तं स्प्रष्टुं तं प्रार्थयाञ्चक्रिरे।


यत् परिधेये गात्रमार्जनवस्त्रे वा तस्य देहात् पीडितलोकानाम् समीपम् आनीते ते निरामया जाता अपवित्रा भूताश्च तेभ्यो बहिर्गतवन्तः।


पितरस्य गमनागमनाभ्यां केनापि प्रकारेण तस्य छाया कस्मिंश्चिज्जने लगिष्यतीत्याशया लोका रोगिणः शिविकया खट्वया चानीय पथि पथि स्थापितवन्तः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्