Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 23:29 - सत्यवेदः। Sanskrit NT in Devanagari

29 हा हा कपटिन उपाध्यायाः फिरूशिनश्च, यूयं भविष्यद्वादिनां श्मशानगेहं निर्म्माथ, साधूनां श्मशाननिकेतनं शोभयथ

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 হা হা কপটিন উপাধ্যাযাঃ ফিৰূশিনশ্চ, যূযং ভৱিষ্যদ্ৱাদিনাং শ্মশানগেহং নিৰ্ম্মাথ, সাধূনাং শ্মশাননিকেতনং শোভযথ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 হা হা কপটিন উপাধ্যাযাঃ ফিরূশিনশ্চ, যূযং ভৱিষ্যদ্ৱাদিনাং শ্মশানগেহং নির্ম্মাথ, সাধূনাং শ্মশাননিকেতনং শোভযথ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ဟာ ဟာ ကပဋိန ဥပါဓျာယား ဖိရူၑိနၑ္စ, ယူယံ ဘဝိၐျဒွါဒိနာံ ၑ္မၑာနဂေဟံ နိရ္မ္မာထ, သာဓူနာံ ၑ္မၑာနနိကေတနံ ၑောဘယထ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 hA hA kapaTina upAdhyAyAH phirUzinazca, yUyaM bhaviSyadvAdinAM zmazAnagEhaM nirmmAtha, sAdhUnAM zmazAnanikEtanaM zObhayatha

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 હા હા કપટિન ઉપાધ્યાયાઃ ફિરૂશિનશ્ચ, યૂયં ભવિષ્યદ્વાદિનાં શ્મશાનગેહં નિર્મ્માથ, સાધૂનાં શ્મશાનનિકેતનં શોભયથ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

29 hA hA kapaTina upAdhyAyAH phirUzinazca, yUyaM bhaviSyadvAdinAM zmazAnagehaM nirmmAtha, sAdhUnAM zmazAnaniketanaM zobhayatha

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:29
5 अन्तरसन्दर्भाः  

हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं शुक्लीकृतश्मशानस्वरूपा भवथ, यथा श्मशानभवनस्य बहिश्चारु, किन्त्वभ्यन्तरं मृतलोकानां कीकशैः सर्व्वप्रकारमलेन च परिपूर्णम्;


तथैव यूयमपि लोकानां समक्षं बहिर्धार्म्मिकाः किन्त्वन्तःकरणेषु केवलकापट्याधर्म्माभ्यां परिपूर्णाः।


वदथ च यदि वयं स्वेषां पूर्व्वपुरुषाणां काल अस्थास्याम, तर्हि भविष्यद्वादिनां शोणितपातने तेषां सहभागिनो नाभविष्याम।


हे भ्रातरोऽस्माकं तस्य पूर्व्वपुरुषस्य दायूदः कथां स्पष्टं कथयितुं माम् अनुमन्यध्वं, स प्राणान् त्यक्त्वा श्मशाने स्थापितोभवद् अद्यापि तत् श्मशानम् अस्माकं सन्निधौ विद्यते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्