Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 21:45 - सत्यवेदः। Sanskrit NT in Devanagari

45 तदानीं प्राधनयाजकाः फिरूशिनश्च तस्येमां दृष्टान्तकथां श्रुत्वा सोऽस्मानुद्दिश्य कथितवान्, इति विज्ञाय तं धर्त्तुं चेष्टितवन्तः;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 তদানীং প্ৰাধনযাজকাঃ ফিৰূশিনশ্চ তস্যেমাং দৃষ্টান্তকথাং শ্ৰুৎৱা সোঽস্মানুদ্দিশ্য কথিতৱান্, ইতি ৱিজ্ঞায তং ধৰ্ত্তুং চেষ্টিতৱন্তঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 তদানীং প্রাধনযাজকাঃ ফিরূশিনশ্চ তস্যেমাং দৃষ্টান্তকথাং শ্রুৎৱা সোঽস্মানুদ্দিশ্য কথিতৱান্, ইতি ৱিজ্ঞায তং ধর্ত্তুং চেষ্টিতৱন্তঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 တဒါနီံ ပြာဓနယာဇကား ဖိရူၑိနၑ္စ တသျေမာံ ဒၖၐ္ဋာန္တကထာံ ၑြုတွာ သော'သ္မာနုဒ္ဒိၑျ ကထိတဝါန်, ဣတိ ဝိဇ္ဉာယ တံ ဓရ္တ္တုံ စေၐ္ဋိတဝန္တး;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 tadAnIM prAdhanayAjakAH phirUzinazca tasyEmAM dRSTAntakathAM zrutvA sO'smAnuddizya kathitavAn, iti vijnjAya taM dharttuM cESTitavantaH;

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

45 તદાનીં પ્રાધનયાજકાઃ ફિરૂશિનશ્ચ તસ્યેમાં દૃષ્ટાન્તકથાં શ્રુત્વા સોઽસ્માનુદ્દિશ્ય કથિતવાન્, ઇતિ વિજ્ઞાય તં ધર્ત્તું ચેષ્ટિતવન્તઃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

45 tadAnIM prAdhanayAjakAH phirUzinazca tasyemAM dRSTAntakathAM zrutvA so'smAnuddizya kathitavAn, iti vijJAya taM dharttuM ceSTitavantaH;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:45
6 अन्तरसन्दर्भाः  

अवे र्मानवः किं नहि श्रेयान्? अतो विश्रामवारे हितकर्म्म कर्त्तव्यं।


तदानीं स दृष्टान्तैस्तान् इत्थं बहुश उपदिष्टवान्। पश्यत, कश्चित् कृषीवलो बीजानि वप्तुं बहिर्जगाम,


यो जन एतत्पाषाणोपरि पतिष्यति, तं स भंक्ष्यते, किन्त्वयं पाषाणो यस्योपरि पतिष्यति, तं स धूलिवत् चूर्णीकरिष्यति।


किन्तु लोकेभ्यो बिभ्युः, यतो लोकैः स भविष्यद्वादीत्यज्ञायि।


तदानीं व्यवस्थापकानाम् एका यीशुमवदत्, हे उपदेशक वाक्येनेदृशेनास्मास्वपि दोषम् आरोपयसि।


सोस्माकं विरुद्धं दृष्टान्तमिमं कथितवान् इति ज्ञात्वा प्रधानयाजका अध्यापकाश्च तदैव तं धर्तुं ववाञ्छुः किन्तु लोकेभ्यो बिभ्युः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्