Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 13:34 - सत्यवेदः। Sanskrit NT in Devanagari

34 इत्थं यीशु र्मनुजनिवहानां सन्निधावुपमाकथाभिरेतान्याख्यानानि कथितवान् उपमां विना तेभ्यः किमपि कथां नाकथयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 ইত্থং যীশু ৰ্মনুজনিৱহানাং সন্নিধাৱুপমাকথাভিৰেতান্যাখ্যানানি কথিতৱান্ উপমাং ৱিনা তেভ্যঃ কিমপি কথাং নাকথযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 ইত্থং যীশু র্মনুজনিৱহানাং সন্নিধাৱুপমাকথাভিরেতান্যাখ্যানানি কথিতৱান্ উপমাং ৱিনা তেভ্যঃ কিমপি কথাং নাকথযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ဣတ္ထံ ယီၑု ရ္မနုဇနိဝဟာနာံ သန္နိဓာဝုပမာကထာဘိရေတာနျာချာနာနိ ကထိတဝါန် ဥပမာံ ဝိနာ တေဘျး ကိမပိ ကထာံ နာကထယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 itthaM yIzu rmanujanivahAnAM sannidhAvupamAkathAbhirEtAnyAkhyAnAni kathitavAn upamAM vinA tEbhyaH kimapi kathAM nAkathayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 ઇત્થં યીશુ ર્મનુજનિવહાનાં સન્નિધાવુપમાકથાભિરેતાન્યાખ્યાનાનિ કથિતવાન્ ઉપમાં વિના તેભ્યઃ કિમપિ કથાં નાકથયત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

34 itthaM yIzu rmanujanivahAnAM sannidhAvupamAkathAbhiretAnyAkhyAnAni kathitavAn upamAM vinA tebhyaH kimapi kathAM nAkathayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:34
6 अन्तरसन्दर्भाः  

ते पश्यन्तोपि न पश्यन्ति, शृण्वन्तोपि न शृण्वन्ति, बुध्यमाना अपि न बुध्यन्ते च, तस्मात् तेभ्यो दृष्टान्तकथा कथ्यते।


तदानीं स दृष्टान्तैस्तान् इत्थं बहुश उपदिष्टवान्। पश्यत, कश्चित् कृषीवलो बीजानि वप्तुं बहिर्जगाम,


यीशुस्तेभ्य इमां दृष्टान्तकथाम् अकथयत् किन्तु तेन कथितकथायास्तात्पर्य्यं ते नाबुध्यन्त।


उपमाकथाभिः सर्व्वाण्येतानि युष्मान् ज्ञापितवान् किन्तु यस्मिन् समये उपमया नोक्त्वा पितुः कथां स्पष्टं ज्ञापयिष्यामि समय एतादृश आगच्छति।


तदा शिष्या अवदन्, हे प्रभो भवान् उपमया नोक्त्वाधुना स्पष्टं वदति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्