Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 9:26 - सत्यवेदः। Sanskrit NT in Devanagari

26 तदा स भूतश्चीत्शब्दं कृत्वा तमापीड्य बहिर्जजाम, ततो बालको मृतकल्पो बभूव तस्मादयं मृतइत्यनेके कथयामासुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তদা স ভূতশ্চীৎশব্দং কৃৎৱা তমাপীড্য বহিৰ্জজাম, ততো বালকো মৃতকল্পো বভূৱ তস্মাদযং মৃতইত্যনেকে কথযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তদা স ভূতশ্চীৎশব্দং কৃৎৱা তমাপীড্য বহির্জজাম, ততো বালকো মৃতকল্পো বভূৱ তস্মাদযং মৃতইত্যনেকে কথযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တဒါ သ ဘူတၑ္စီတ္ၑဗ္ဒံ ကၖတွာ တမာပီဍျ ဗဟိရ္ဇဇာမ, တတော ဗာလကော မၖတကလ္ပော ဗဘူဝ တသ္မာဒယံ မၖတဣတျနေကေ ကထယာမာသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tadA sa bhUtazcItzabdaM kRtvA tamApIPya bahirjajAma, tatO bAlakO mRtakalpO babhUva tasmAdayaM mRta_ityanEkE kathayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 તદા સ ભૂતશ્ચીત્શબ્દં કૃત્વા તમાપીડ્ય બહિર્જજામ, તતો બાલકો મૃતકલ્પો બભૂવ તસ્માદયં મૃતઇત્યનેકે કથયામાસુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

26 tadA sa bhUtazcItzabdaM kRtvA tamApIDya bahirjajAma, tato bAlako mRtakalpo babhUva tasmAdayaM mRta_ityaneke kathayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:26
8 अन्तरसन्दर्भाः  

तदा तत्सीमातः काचित् किनानीया योषिद् आगत्य तमुच्चैरुवाच, हे प्रभो दायूदः सन्तान, ममैका दुहितास्ते सा भूतग्रस्ता सती महाक्लेशं प्राप्नोति मम दयस्व।


ततः सोऽपवित्रभूतस्तं सम्पीड्य अत्युचैश्चीत्कृत्य निर्जगाम।


यदासौ भूतस्तमाक्रमते तदैव पातसति तथा स फेणायते, दन्तैर्दन्तान् घर्षति क्षीणो भवति च; ततो हेतोस्तं भूतं त्याजयितुं भवच्छिष्यान् निवेदितवान् किन्तु ते न शेकुः।


ततस्तत्सन्निधिं स आनीयत किन्तु तं दृष्ट्वैव भूतो बालकं धृतवान्; स च भूमौ पतित्वा फेणायमानो लुलोठ।


अथ यीशु र्लोकसङ्घं धावित्वायान्तं दृष्ट्वा तमपूतभूतं तर्जयित्वा जगाद, रे बधिर मूक भूत त्वमेतस्माद् बहिर्भव पुनः कदापि माश्रयैनं त्वामहम् इत्यादिशामि।


किन्तु करं धृत्वा यीशुनोत्थापितः स उत्तस्थौ।


तस्माद् आनन्दतु स्वर्गो हृष्यन्तां तन्निवामिनः। हा भूमिसागरौ तापो युवामेवाक्रमिष्यति। युवयोरवतीर्णो यत् शैतानो ऽतीव कापनः। अल्पो मे समयो ऽस्त्येतच्चापि तेनावगम्यते॥


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्