Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 9:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 किन्तु सर्व्वलोकास्तं दृष्ट्वैव चमत्कृत्य तदासन्नं धावन्तस्तं प्रणेमुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কিন্তু সৰ্ৱ্ৱলোকাস্তং দৃষ্ট্ৱৈৱ চমৎকৃত্য তদাসন্নং ধাৱন্তস্তং প্ৰণেমুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কিন্তু সর্ৱ্ৱলোকাস্তং দৃষ্ট্ৱৈৱ চমৎকৃত্য তদাসন্নং ধাৱন্তস্তং প্রণেমুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကိန္တု သရွွလောကာသ္တံ ဒၖၐ္ဋွဲဝ စမတ္ကၖတျ တဒါသန္နံ ဓာဝန္တသ္တံ ပြဏေမုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kintu sarvvalOkAstaM dRSTvaiva camatkRtya tadAsannaM dhAvantastaM praNEmuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 કિન્તુ સર્વ્વલોકાસ્તં દૃષ્ટ્વૈવ ચમત્કૃત્ય તદાસન્નં ધાવન્તસ્તં પ્રણેમુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

15 kintu sarvvalokAstaM dRSTvaiva camatkRtya tadAsannaM dhAvantastaM praNemuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:15
7 अन्तरसन्दर्भाः  

अथ स पितरं याकूबं योहनञ्च गृहीत्वा वव्राज; अत्यन्तं त्रासितो व्याकुलितश्च तेभ्यः कथयामास,


पश्चात्ताः श्मशानं प्रविश्य शुक्लवर्णदीर्घपरिच्छदावृतमेकं युवानं श्मशानदक्षिणपार्श्व उपविष्टं दृष्ट्वा चमच्चक्रुः।


सोऽवदत्, माभैष्ट यूयं क्रुशे हतं नासरतीययीशुं गवेषयथ सोत्र नास्ति श्मशानादुदस्थात्; तै र्यत्र स स्थापितः स्थानं तदिदं पश्यत।


तदा यीशुरध्यापकानप्राक्षीद् एतैः सह यूयं किं विवदध्वे?


अथ यीशु र्लोकसङ्घं धावित्वायान्तं दृष्ट्वा तमपूतभूतं तर्जयित्वा जगाद, रे बधिर मूक भूत त्वमेतस्माद् बहिर्भव पुनः कदापि माश्रयैनं त्वामहम् इत्यादिशामि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्