Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 9:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 तदा स प्रत्युवाच , एलियः प्रथममेत्य सर्व्वकार्य्याणि साधयिष्यति; नरपुत्रे च लिपि र्यथास्ते तथैव सोपि बहुदुःखं प्राप्यावज्ञास्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তদা স প্ৰত্যুৱাচ , এলিযঃ প্ৰথমমেত্য সৰ্ৱ্ৱকাৰ্য্যাণি সাধযিষ্যতি; নৰপুত্ৰে চ লিপি ৰ্যথাস্তে তথৈৱ সোপি বহুদুঃখং প্ৰাপ্যাৱজ্ঞাস্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তদা স প্রত্যুৱাচ , এলিযঃ প্রথমমেত্য সর্ৱ্ৱকার্য্যাণি সাধযিষ্যতি; নরপুত্রে চ লিপি র্যথাস্তে তথৈৱ সোপি বহুদুঃখং প্রাপ্যাৱজ্ঞাস্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တဒါ သ ပြတျုဝါစ , ဧလိယး ပြထမမေတျ သရွွကာရျျာဏိ သာဓယိၐျတိ; နရပုတြေ စ လိပိ ရျထာသ္တေ တထဲဝ သောပိ ဗဟုဒုးခံ ပြာပျာဝဇ္ဉာသျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tadA sa pratyuvAca , EliyaH prathamamEtya sarvvakAryyANi sAdhayiSyati; naraputrE ca lipi ryathAstE tathaiva sOpi bahuduHkhaM prApyAvajnjAsyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 તદા સ પ્રત્યુવાચ , એલિયઃ પ્રથમમેત્ય સર્વ્વકાર્ય્યાણિ સાધયિષ્યતિ; નરપુત્રે ચ લિપિ ર્યથાસ્તે તથૈવ સોપિ બહુદુઃખં પ્રાપ્યાવજ્ઞાસ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:12
30 अन्तरसन्दर्भाः  

अन्यञ्च यिरूशालम्नगरं गत्वा प्राचीनलोकेभ्यः प्रधानयाजकेभ्य उपाध्यायेभ्यश्च बहुदुःखभोगस्तै र्हतत्वं तृतीयदिने पुनरुत्थानञ्च ममावश्यकम् एताः कथा यीशुस्तत्कालमारभ्य शिष्यान् ज्ञापयितुम् आरब्धवान्।


मनुजसुतमधि यादृशं लिखितमास्ते, तदनुरूपा तद्गति र्भविष्यति; किन्तु येन पुंसा स परकरेषु समर्पयिष्यते, हा हा चेत् स नाजनिष्यत, तदा तस्य क्षेममभविष्यत्।


पश्यत वयं यिरूशालम्पुरं यामः, तत्र मनुष्यपुत्रः प्रधानयाजकानाम् उपाध्यायानाञ्च करेषु समर्पयिष्यते; ते च वधदण्डाज्ञां दापयित्वा परदेशीयानां करेषु तं समर्पयिष्यन्ति।


किन्त्वहं युष्मान् वदामि , एलियार्थे लिपि र्यथास्ते तथैव स एत्य ययौ, लोका: स्वेच्छानुरूपं तमभिव्यवहरन्ति स्म।


अपरञ्च स शिष्यानुपदिशन् बभाषे, नरपुत्रो नरहस्तेषु समर्पयिष्यते ते च तं हनिष्यन्ति तैस्तस्मिन् हते तृतीयदिने स उत्थास्यतीति।


अतो हे बालक त्वन्तु सर्व्वेभ्यः श्रेष्ठ एव यः। तस्यैव भाविवादीति प्रविख्यातो भविष्यसि। अस्माकं चरणान् क्षेमे मार्गे चालयितुं सदा। एवं ध्वान्तेऽर्थतो मृत्योश्छायायां ये तु मानवाः।


हेरोद् तस्य सेनागणश्च तमवज्ञाय उपहासत्वेन राजवस्त्रं परिधाप्य पुनः पीलातं प्रति तं प्राहिणोत्।


तदोभयपार्श्वयो र्विद्धौ यावपराधिनौ तयोरेकस्तं विनिन्द्य बभाषे, चेत्त्वम् अभिषिक्तोसि तर्हि स्वमावाञ्च रक्ष।


पश्चात् ते सर्व्वे मिलित्वा तम् अपृच्छन् हे प्रभो भवान् किमिदानीं पुनरपि राज्यम् इस्रायेलीयलोकानां करेषु समर्पयिष्यति?


निचेतृभि र्युष्माभिरयं यः प्रस्तरोऽवज्ञातोऽभवत् स प्रधानकोणस्य प्रस्तरोऽभवत्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्