Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 8:31 - सत्यवेदः। Sanskrit NT in Devanagari

31 मनुष्यपुत्रेणावश्यं बहवो यातना भोक्तव्याः प्राचीनलोकैः प्रधानयाजकैरध्यापकैश्च स निन्दितः सन् घातयिष्यते तृतीयदिने उत्थास्यति च, यीशुः शिष्यानुपदेष्टुमारभ्य कथामिमां स्पष्टमाचष्ट।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 মনুষ্যপুত্ৰেণাৱশ্যং বহৱো যাতনা ভোক্তৱ্যাঃ প্ৰাচীনলোকৈঃ প্ৰধানযাজকৈৰধ্যাপকৈশ্চ স নিন্দিতঃ সন্ ঘাতযিষ্যতে তৃতীযদিনে উত্থাস্যতি চ, যীশুঃ শিষ্যানুপদেষ্টুমাৰভ্য কথামিমাং স্পষ্টমাচষ্ট|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 মনুষ্যপুত্রেণাৱশ্যং বহৱো যাতনা ভোক্তৱ্যাঃ প্রাচীনলোকৈঃ প্রধানযাজকৈরধ্যাপকৈশ্চ স নিন্দিতঃ সন্ ঘাতযিষ্যতে তৃতীযদিনে উত্থাস্যতি চ, যীশুঃ শিষ্যানুপদেষ্টুমারভ্য কথামিমাং স্পষ্টমাচষ্ট|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 မနုၐျပုတြေဏာဝၑျံ ဗဟဝေါ ယာတနာ ဘောက္တဝျား ပြာစီနလောကဲး ပြဓာနယာဇကဲရဓျာပကဲၑ္စ သ နိန္ဒိတး သန် ဃာတယိၐျတေ တၖတီယဒိနေ ဥတ္ထာသျတိ စ, ယီၑုး ၑိၐျာနုပဒေၐ္ဋုမာရဘျ ကထာမိမာံ သ္ပၐ္ဋမာစၐ္ဋ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 manuSyaputrENAvazyaM bahavO yAtanA bhOktavyAH prAcInalOkaiH pradhAnayAjakairadhyApakaizca sa ninditaH san ghAtayiSyatE tRtIyadinE utthAsyati ca, yIzuH ziSyAnupadESTumArabhya kathAmimAM spaSTamAcaSTa|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

31 મનુષ્યપુત્રેણાવશ્યં બહવો યાતના ભોક્તવ્યાઃ પ્રાચીનલોકૈઃ પ્રધાનયાજકૈરધ્યાપકૈશ્ચ સ નિન્દિતઃ સન્ ઘાતયિષ્યતે તૃતીયદિને ઉત્થાસ્યતિ ચ, યીશુઃ શિષ્યાનુપદેષ્ટુમારભ્ય કથામિમાં સ્પષ્ટમાચષ્ટ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 8:31
27 अन्तरसन्दर्भाः  

यतो यूनम् यथा त्र्यहोरात्रं बृहन्मीनस्य कुक्षावासीत्, तथा मनुजपुत्रोपि त्र्यहोरात्रं मेदिन्या मध्ये स्थास्यति।


तदा यीशुना ते गदिताः, ग्रहणं न कृतं यस्य पाषाणस्य निचायकैः। प्रधानप्रस्तरः कोणे सएव संभविष्यति। एतत् परेशितुः कर्म्मास्मदृष्टावद्भुतं भवेत्। धर्म्मग्रन्थे लिखितमेतद्वचनं युष्माभिः किं नापाठि?


हे महेच्छ स प्रतारको जीवन अकथयत्, दिनत्रयात् परं श्मशानादुत्थास्यामि तद्वाक्यं स्मरामो वयं;


अपरञ्च, "स्थपतयः करिष्यन्ति ग्रावाणं यन्तु तुच्छकं। प्राधानप्रस्तरः कोणे स एव संभविष्यति।


किन्तु तत्पूर्व्वं तेनानेकानि दुःखानि भोक्तव्यान्येतद्वर्त्तमानलोकैश्च सोऽवज्ञातव्यः।


एतत्सर्व्वदुःखं भुक्त्वा स्वभूतिप्राप्तिः किं ख्रीष्टस्य न न्याय्या?


कथयामास च मूसाव्यवस्थायां भविष्यद्वादिनां ग्रन्थेषु गीतपुस्तके च मयि यानि सर्व्वाणि वचनानि लिखितानि तदनुरूपाणि घटिष्यन्ते युष्माभिः सार्द्धं स्थित्वाहं यदेतद्वाक्यम् अवदं तदिदानीं प्रत्यक्षमभूत्।


यः कश्चिन् मां न श्रद्धाय मम कथं न गृह्लाति, अन्यस्तं दोषिणं करिष्यति वस्तुतस्तु यां कथामहम् अचकथं सा कथा चरमेऽन्हि तं दोषिणं करिष्यति।


ततो यीशुस्तानवोचद् युष्माभिरे तस्मिन् मन्दिरे नाशिते दिनत्रयमध्येऽहं तद् उत्थापयिष्यामि।


कस्त्वां शास्तृत्वविचारयितृत्वपदयो र्नियुक्तवान्, इति वाक्यमुक्त्वा तै र्यो मूसा अवज्ञातस्तमेव ईश्वरः स्तम्बमध्ये दर्शनदात्रा तेन दूतेन शास्तारं मुक्तिदातारञ्च कृत्वा प्रेषयामास।


श्मशाने स्थापितश्च तृतीयदिने शास्त्रानुसारात् पुनरुत्थापितः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्