Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 6:54 - सत्यवेदः। Sanskrit NT in Devanagari

54 तेषु नौकातो बहिर्गतेषु तत्प्रदेशीया लोकास्तं परिचित्य

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

54 তেষু নৌকাতো বহিৰ্গতেষু তৎপ্ৰদেশীযা লোকাস্তং পৰিচিত্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

54 তেষু নৌকাতো বহির্গতেষু তৎপ্রদেশীযা লোকাস্তং পরিচিত্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

54 တေၐု နော်ကာတော ဗဟိရ္ဂတေၐု တတ္ပြဒေၑီယာ လောကာသ္တံ ပရိစိတျ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

54 tESu naukAtO bahirgatESu tatpradEzIyA lOkAstaM paricitya

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

54 તેષુ નૌકાતો બહિર્ગતેષુ તત્પ્રદેશીયા લોકાસ્તં પરિચિત્ય

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:54
5 अन्तरसन्दर्भाः  

अथ ते पारं गत्वा गिनेषरत्प्रदेशमेत्य तट उपस्थिताः।


चतुर्दिक्षु धावन्तो यत्र यत्र रोगिणो नरा आसन् तान् सर्व्वान खट्वोपरि निधाय यत्र कुत्रचित् तद्वार्त्तां प्रापुः तत् स्थानम् आनेतुम् आरेभिरे।


इत्थं भूते तद्वीपनिवासिन इतरेपि रोगिलोका आगत्य निरामया अभवन्।


यतो हेतोरहं ख्रीष्टं तस्य पुनरुत्थिते र्गुणं तस्य दुःखानां भागित्वञ्च ज्ञात्वा तस्य मृत्योराकृतिञ्च गृहीत्वा


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्