Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 6:36 - सत्यवेदः। Sanskrit NT in Devanagari

36 लोकानां किमपि खाद्यं नास्ति, अतश्चतुर्दिक्षु ग्रामान् गन्तुं भोज्यद्रव्याणि क्रेतुञ्च भवान् तान् विसृजतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 লোকানাং কিমপি খাদ্যং নাস্তি, অতশ্চতুৰ্দিক্ষু গ্ৰামান্ গন্তুং ভোজ্যদ্ৰৱ্যাণি ক্ৰেতুঞ্চ ভৱান্ তান্ ৱিসৃজতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 লোকানাং কিমপি খাদ্যং নাস্তি, অতশ্চতুর্দিক্ষু গ্রামান্ গন্তুং ভোজ্যদ্রৱ্যাণি ক্রেতুঞ্চ ভৱান্ তান্ ৱিসৃজতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 လောကာနာံ ကိမပိ ခါဒျံ နာသ္တိ, အတၑ္စတုရ္ဒိက္ၐု ဂြာမာန် ဂန္တုံ ဘောဇျဒြဝျာဏိ ကြေတုဉ္စ ဘဝါန် တာန် ဝိသၖဇတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 lOkAnAM kimapi khAdyaM nAsti, atazcaturdikSu grAmAn gantuM bhOjyadravyANi krEtunjca bhavAn tAn visRjatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 લોકાનાં કિમપિ ખાદ્યં નાસ્તિ, અતશ્ચતુર્દિક્ષુ ગ્રામાન્ ગન્તું ભોજ્યદ્રવ્યાણિ ક્રેતુઞ્ચ ભવાન્ તાન્ વિસૃજતુ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:36
6 अन्तरसन्दर्भाः  

किन्तु यीशुस्तां किमपि नोक्तवान्, ततः शिष्या आगत्य तं निवेदयामासुः, एषा योषिद् अस्माकं पश्चाद् उच्चैराहूयागच्छति, एनां विसृजतु।


तदानीं पितरस्तस्य करं घृत्वा तर्जयित्वा कथयितुमारब्धवान्, हे प्रभो, तत् त्वत्तो दूरं यातु, त्वां प्रति कदापि न घटिष्यते।


ततस्तस्य सुहृल्लोका इमां वार्त्तां प्राप्य स हतज्ञानोभूद् इति कथां कथयित्वा तं धृत्वानेतुं गताः।


ततस्तस्य शिष्या ऊचुः भवतो वपुषि लोकाः संघर्षन्ति तद् दृष्ट्वा केन मद्वस्त्रं स्पृष्टमिति कुतः कथयति?


अथ दिवान्ते सति शिष्या एत्य यीशुमूचिरे, इदं विजनस्थानं दिनञ्चावसन्नं।


तदा स तानुवाच यूयमेव तान् भोजयत; ततस्ते जगदु र्वयं गत्वा द्विशतसंख्यकै र्मुद्रापादैः पूपान् क्रीत्वा किं तान् भोजयिष्यामः?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्