Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 6:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 एवमनेकान् भूतांश्च त्याजितवन्तस्तथा तैलेन मर्द्दयित्वा बहून् जनानरोगानकार्षुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 এৱমনেকান্ ভূতাংশ্চ ত্যাজিতৱন্তস্তথা তৈলেন মৰ্দ্দযিৎৱা বহূন্ জনানৰোগানকাৰ্ষুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 এৱমনেকান্ ভূতাংশ্চ ত্যাজিতৱন্তস্তথা তৈলেন মর্দ্দযিৎৱা বহূন্ জনানরোগানকার্ষুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဧဝမနေကာန် ဘူတာံၑ္စ တျာဇိတဝန္တသ္တထာ တဲလေန မရ္ဒ္ဒယိတွာ ဗဟူန် ဇနာနရောဂါနကာရ္ၐုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 EvamanEkAn bhUtAMzca tyAjitavantastathA tailEna marddayitvA bahUn janAnarOgAnakArSuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 એવમનેકાન્ ભૂતાંશ્ચ ત્યાજિતવન્તસ્તથા તૈલેન મર્દ્દયિત્વા બહૂન્ જનાનરોગાનકાર્ષુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

13 evamanekAn bhUtAMzca tyAjitavantastathA tailena marddayitvA bahUn janAnarogAnakArSuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:13
4 अन्तरसन्दर्भाः  

तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।


द्वादशशिष्यान् आहूय अमेध्यभूतान् वशीकर्त्तां शक्तिं दत्त्वा तेषां द्वौ द्वौ जनो प्रेषितवान्।


अथ ते सप्ततिशिष्या आनन्देन प्रत्यागत्य कथयामासुः, हे प्रभो भवतो नाम्ना भूता अप्यस्माकं वशीभवन्ति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्