Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 5:36 - सत्यवेदः। Sanskrit NT in Devanagari

36 किन्तु यीशुस्तद् वाक्यं श्रुत्वैव भजनगृहाधिपं गदितवान् मा भैषीः केवलं विश्वासिहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 কিন্তু যীশুস্তদ্ ৱাক্যং শ্ৰুৎৱৈৱ ভজনগৃহাধিপং গদিতৱান্ মা ভৈষীঃ কেৱলং ৱিশ্ৱাসিহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 কিন্তু যীশুস্তদ্ ৱাক্যং শ্রুৎৱৈৱ ভজনগৃহাধিপং গদিতৱান্ মা ভৈষীঃ কেৱলং ৱিশ্ৱাসিহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 ကိန္တု ယီၑုသ္တဒ် ဝါကျံ ၑြုတွဲဝ ဘဇနဂၖဟာဓိပံ ဂဒိတဝါန် မာ ဘဲၐီး ကေဝလံ ဝိၑွာသိဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 kintu yIzustad vAkyaM zrutvaiva bhajanagRhAdhipaM gaditavAn mA bhaiSIH kEvalaM vizvAsihi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 કિન્તુ યીશુસ્તદ્ વાક્યં શ્રુત્વૈવ ભજનગૃહાધિપં ગદિતવાન્ મા ભૈષીઃ કેવલં વિશ્વાસિહિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:36
11 अन्तरसन्दर्भाः  

यीशुना ते प्रोक्ताः, युष्माकमप्रत्ययात्;


अपरं तेनैतत्कथाकथनकाले एकोऽधिपतिस्तं प्रणम्य बभाषे, मम दुहिता प्रायेणैतावत्काले मृता, तस्माद् भवानागत्य तस्या गात्रे हस्तमर्पयतु, तेन सा जीविष्यति।


अपरं यायीर् नाम्ना कश्चिद् भजनगृहस्याधिप आगत्य तं दृष्ट्वैव चरणयोः पतित्वा बहु निवेद्य कथितवान्;


तदानीं यीशुस्तां गदितवान्, हे कन्ये तव प्रतीतिस्त्वाम् अरोगामकरोत् त्वं क्षेमेण व्रज स्वरोगान्मुक्ता च तिष्ठ।


तदा यीशुस्तमवदत् यदि प्रत्येतुं शक्नोषि तर्हि प्रत्ययिने जनाय सर्व्वं साध्यम्।


किन्तु यीशुस्तदाकर्ण्याधिपतिं व्याजहार, मा भैषीः केवलं विश्वसिहि तस्मात् सा जीविष्यति।


तदा यीशुरवादीत्, यदि विश्वसिषि तर्हीश्वरस्य महिमप्रकाशं द्रक्ष्यसि कथामिमां किं तुभ्यं नाकथयं?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्