Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 4:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 यतोहेतोः प्रथमतः पत्राणि ततः परं कणिशानि तत्पश्चात् कणिशपूर्णानि शस्यानि भूमिः स्वयमुत्पादयति;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 যতোহেতোঃ প্ৰথমতঃ পত্ৰাণি ততঃ পৰং কণিশানি তৎপশ্চাৎ কণিশপূৰ্ণানি শস্যানি ভূমিঃ স্ৱযমুৎপাদযতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 যতোহেতোঃ প্রথমতঃ পত্রাণি ততঃ পরং কণিশানি তৎপশ্চাৎ কণিশপূর্ণানি শস্যানি ভূমিঃ স্ৱযমুৎপাদযতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ယတောဟေတေား ပြထမတး ပတြာဏိ တတး ပရံ ကဏိၑာနိ တတ္ပၑ္စာတ် ကဏိၑပူရ္ဏာနိ ၑသျာနိ ဘူမိး သွယမုတ္ပာဒယတိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 yatOhEtOH prathamataH patrANi tataH paraM kaNizAni tatpazcAt kaNizapUrNAni zasyAni bhUmiH svayamutpAdayati;

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 યતોહેતોઃ પ્રથમતઃ પત્રાણિ તતઃ પરં કણિશાનિ તત્પશ્ચાત્ કણિશપૂર્ણાનિ શસ્યાનિ ભૂમિઃ સ્વયમુત્પાદયતિ;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 4:28
19 अन्तरसन्दर्भाः  

ततो यदा बीजेभ्योऽङ्करा जायमानाः कणिशानि घृतवन्तः; तदा वन्ययवसान्यपि दृश्यमानान्यभवन्।


जागरणनिद्राभ्यां दिवानिशं गमयति, परन्तु तद्वीजं तस्याज्ञातरूपेणाङ्कुरयति वर्द्धते च;


किन्तु फलेषु पक्केषु शस्यच्छेदनकालं ज्ञात्वा स तत्क्षणं शस्यानि छिनत्ति, अनेन तुल्यमीश्वरराज्यं।


युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।


प्रभो र्योग्यं सर्व्वथा सन्तोषजनकञ्चाचारं कुर्य्यातार्थत ईश्वरज्ञाने वर्द्धमानाः सर्व्वसत्कर्म्मरूपं फलं फलेत,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्