Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 2:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 तदा यीशुस्तान् बभाषे यावत् कालं सखिभिः सह कन्याया वरस्तिष्ठति तावत्कालं ते किमुपवस्तुं शक्नुवन्ति? यावत्कालं वरस्तैः सह तिष्ठति तावत्कालं त उपवस्तुं न शक्नुवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তদা যীশুস্তান্ বভাষে যাৱৎ কালং সখিভিঃ সহ কন্যাযা ৱৰস্তিষ্ঠতি তাৱৎকালং তে কিমুপৱস্তুং শক্নুৱন্তি? যাৱৎকালং ৱৰস্তৈঃ সহ তিষ্ঠতি তাৱৎকালং ত উপৱস্তুং ন শক্নুৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তদা যীশুস্তান্ বভাষে যাৱৎ কালং সখিভিঃ সহ কন্যাযা ৱরস্তিষ্ঠতি তাৱৎকালং তে কিমুপৱস্তুং শক্নুৱন্তি? যাৱৎকালং ৱরস্তৈঃ সহ তিষ্ঠতি তাৱৎকালং ত উপৱস্তুং ন শক্নুৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တဒါ ယီၑုသ္တာန် ဗဘာၐေ ယာဝတ် ကာလံ သခိဘိး သဟ ကနျာယာ ဝရသ္တိၐ္ဌတိ တာဝတ္ကာလံ တေ ကိမုပဝသ္တုံ ၑက္နုဝန္တိ? ယာဝတ္ကာလံ ဝရသ္တဲး သဟ တိၐ္ဌတိ တာဝတ္ကာလံ တ ဥပဝသ္တုံ န ၑက္နုဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tadA yIzustAn babhASE yAvat kAlaM sakhibhiH saha kanyAyA varastiSThati tAvatkAlaM tE kimupavastuM zaknuvanti? yAvatkAlaM varastaiH saha tiSThati tAvatkAlaM ta upavastuM na zaknuvanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 તદા યીશુસ્તાન્ બભાષે યાવત્ કાલં સખિભિઃ સહ કન્યાયા વરસ્તિષ્ઠતિ તાવત્કાલં તે કિમુપવસ્તું શક્નુવન્તિ? યાવત્કાલં વરસ્તૈઃ સહ તિષ્ઠતિ તાવત્કાલં ત ઉપવસ્તું ન શક્નુવન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

19 tadA yIzustAn babhASe yAvat kAlaM sakhibhiH saha kanyAyA varastiSThati tAvatkAlaM te kimupavastuM zaknuvanti? yAvatkAlaM varastaiH saha tiSThati tAvatkAlaM ta upavastuM na zaknuvanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 2:19
8 अन्तरसन्दर्भाः  

तदा यीशुस्तान् अवोचत् यावत् सखीनां संङ्गे कन्याया वरस्तिष्ठति, तावत् किं ते विलापं कर्त्तुं शक्लुवन्ति? किन्तु यदा तेषां संङ्गाद् वरं नयन्ति, तादृशः समय आगमिष्यति, तदा ते उपवत्स्यन्ति।


ततः परं योहनः फिरूशिनाञ्चोपवासाचारिशिष्या यीशोः समीपम् आगत्य कथयामासुः, योहनः फिरूशिनाञ्च शिष्या उपवसन्ति किन्तु भवतः शिष्या नोपवसन्ति किं कारणमस्य?


यस्मिन् काले तेभ्यः सकाशाद् वरो नेष्यते स काल आगच्छति, तस्मिन् काले ते जना उपवत्स्यन्ति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्