Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 2:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 अनन्तरं यीशौ तस्य गृहे भोक्तुम् उपविष्टे बहवः करमञ्चायिनः पापिनश्च तेन तच्छिष्यैश्च सहोपविविशुः, यतो बहवस्तत्पश्चादाजग्मुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অনন্তৰং যীশৌ তস্য গৃহে ভোক্তুম্ উপৱিষ্টে বহৱঃ কৰমঞ্চাযিনঃ পাপিনশ্চ তেন তচ্ছিষ্যৈশ্চ সহোপৱিৱিশুঃ, যতো বহৱস্তৎপশ্চাদাজগ্মুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অনন্তরং যীশৌ তস্য গৃহে ভোক্তুম্ উপৱিষ্টে বহৱঃ করমঞ্চাযিনঃ পাপিনশ্চ তেন তচ্ছিষ্যৈশ্চ সহোপৱিৱিশুঃ, যতো বহৱস্তৎপশ্চাদাজগ্মুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အနန္တရံ ယီၑော် တသျ ဂၖဟေ ဘောက္တုမ် ဥပဝိၐ္ဋေ ဗဟဝး ကရမဉ္စာယိနး ပါပိနၑ္စ တေန တစ္ဆိၐျဲၑ္စ သဟောပဝိဝိၑုး, ယတော ဗဟဝသ္တတ္ပၑ္စာဒါဇဂ္မုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 anantaraM yIzau tasya gRhE bhOktum upaviSTE bahavaH karamanjcAyinaH pApinazca tEna tacchiSyaizca sahOpavivizuH, yatO bahavastatpazcAdAjagmuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 અનન્તરં યીશૌ તસ્ય ગૃહે ભોક્તુમ્ ઉપવિષ્ટે બહવઃ કરમઞ્ચાયિનઃ પાપિનશ્ચ તેન તચ્છિષ્યૈશ્ચ સહોપવિવિશુઃ, યતો બહવસ્તત્પશ્ચાદાજગ્મુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

15 anantaraM yIzau tasya gRhe bhoktum upaviSTe bahavaH karamaJcAyinaH pApinazca tena tacchiSyaizca sahopavivizuH, yato bahavastatpazcAdAjagmuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 2:15
8 अन्तरसन्दर्भाः  

ये युष्मासु प्रेम कुर्व्वन्ति, यूयं यदि केवलं तेव्वेव प्रेम कुरुथ, तर्हि युष्माकं किं फलं भविष्यति? चण्डाला अपि तादृशं किं न कुर्व्वन्ति?


अथ गच्छन् करसञ्चयगृह उपविष्टम् आल्फीयपुत्रं लेविं दृष्ट्वा तमाहूय कथितवान् मत्पश्चात् त्वामामच्छ ततः स उत्थाय तत्पश्चाद् ययौ।


तदा स करमञ्चायिभिः पापिभिश्च सह खादति, तद् दृष्ट्वाध्यापकाः फिरूशिनश्च तस्य शिष्यानूचुः करमञ्चायिभिः पापिभिश्च सहायं कुतो भुंक्ते पिवति च?


तदा करसञ्चायिनः पापिनश्च लोका उपदेश्कथां श्रोतुं यीशोः समीपम् आगच्छन्।


ततः परं स तैः सह पर्व्वतादवरुह्य उपत्यकायां तस्थौ ततस्तस्य शिष्यसङ्घो यिहूदादेशाद् यिरूशालमश्च सोरः सीदोनश्च जलधे रोधसो जननिहाश्च एत्य तस्य कथाश्रवणार्थं रोगमुक्त्यर्थञ्च तस्य समीपे तस्थुः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्