Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 15:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 तस्योत्तमाङ्गे वेत्राघातं चक्रुस्तद्गात्रे निष्ठीवञ्च निचिक्षिपुः, तथा तस्य सम्मुखे जानुपातं प्रणोमुः

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তস্যোত্তমাঙ্গে ৱেত্ৰাঘাতং চক্ৰুস্তদ্গাত্ৰে নিষ্ঠীৱঞ্চ নিচিক্ষিপুঃ, তথা তস্য সম্মুখে জানুপাতং প্ৰণোমুঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তস্যোত্তমাঙ্গে ৱেত্রাঘাতং চক্রুস্তদ্গাত্রে নিষ্ঠীৱঞ্চ নিচিক্ষিপুঃ, তথা তস্য সম্মুখে জানুপাতং প্রণোমুঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တသျောတ္တမာင်္ဂေ ဝေတြာဃာတံ စကြုသ္တဒ္ဂါတြေ နိၐ္ဌီဝဉ္စ နိစိက္ၐိပုး, တထာ တသျ သမ္မုခေ ဇာနုပါတံ ပြဏောမုး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tasyOttamAggE vEtrAghAtaM cakrustadgAtrE niSThIvanjca nicikSipuH, tathA tasya sammukhE jAnupAtaM praNOmuH

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 તસ્યોત્તમાઙ્ગે વેત્રાઘાતં ચક્રુસ્તદ્ગાત્રે નિષ્ઠીવઞ્ચ નિચિક્ષિપુઃ, તથા તસ્ય સમ્મુખે જાનુપાતં પ્રણોમુઃ

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 15:19
32 अन्तरसन्दर्भाः  

ततस्तस्य गात्रे निष्ठीवं दत्वा तेन वेत्रेण शिर आजघ्नुः।


ते तमुपहस्य कशया प्रहृत्य तद्वपुषि निष्ठीवं निक्षिप्य तं हनिष्यन्ति, ततः स तृतीयदिने प्रोत्थास्यति।


ततः कश्चित् कश्चित् तद्वपुषि निष्ठीवं निचिक्षेप तथा तन्मुखमाच्छाद्य चपेटेन हत्वा गदितवान् गणयित्वा वद, अनुचराश्च चपेटैस्तमाजघ्नुः


हे यिहूदीयानां राजन् नमस्कार इत्युक्त्वा तं नमस्कर्त्तामारेभिरे।


इत्थमुपहस्य धूम्रवर्णवस्त्रम् उत्तार्य्य तस्य वस्त्रं तं पर्य्यधापयन् क्रुशे वेद्धुं बहिर्निन्युश्च।


तदा स प्रत्युवाच , एलियः प्रथममेत्य सर्व्वकार्य्याणि साधयिष्यति; नरपुत्रे च लिपि र्यथास्ते तथैव सोपि बहुदुःखं प्राप्यावज्ञास्यते।


तदा यै र्यीशुर्धृतस्ते तमुपहस्य प्रहर्त्तुमारेभिरे।


हेरोद् तस्य सेनागणश्च तमवज्ञाय उपहासत्वेन राजवस्त्रं परिधाप्य पुनः पीलातं प्रति तं प्राहिणोत्।


तदन्यः सेनागणा एत्य तस्मै अम्लरसं दत्वा परिहस्य प्रोवाच,


ततस्तं प्रतीश्वरस्योत्तरं किं जातं? बाल्नाम्नो देवस्य साक्षात् यै र्जानूनि न पातितानि तादृशाः सप्त सहस्राणि लोका अवशेषिता मया।


ततस्तस्मै यीशुनाम्ने स्वर्गमर्त्यपातालस्थितैः सर्व्वै र्जानुपातः कर्त्तव्यः,


अतो हेतोरस्माभिरपि तस्यापमानं सहमानैः शिबिराद् बहिस्तस्य समीपं गन्तव्यं।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्