Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 1:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 ततस्तौ तत्क्षणमेव जालानि परित्यज्य तस्य पश्चात् जग्मतुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ততস্তৌ তৎক্ষণমেৱ জালানি পৰিত্যজ্য তস্য পশ্চাৎ জগ্মতুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ততস্তৌ তৎক্ষণমেৱ জালানি পরিত্যজ্য তস্য পশ্চাৎ জগ্মতুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တတသ္တော် တတ္က္ၐဏမေဝ ဇာလာနိ ပရိတျဇျ တသျ ပၑ္စာတ် ဇဂ္မတုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tatastau tatkSaNamEva jAlAni parityajya tasya pazcAt jagmatuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 તતસ્તૌ તત્ક્ષણમેવ જાલાનિ પરિત્યજ્ય તસ્ય પશ્ચાત્ જગ્મતુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:18
9 अन्तरसन्दर्भाः  

तेनैव तौ जालं विहाय तस्य पश्चात् आगच्छताम्।


युवां मम पश्चादागच्छतं, युवामहं मनुष्यधारिणौ करिष्यामि।


ततः परं तत्स्थानात् किञ्चिद् दूरं गत्वा स सिवदीपुत्रयाकूब् तद्भ्रातृयोहन् च इमौ नौकायां जालानां जीर्णमुद्धारयन्तौ दृष्ट्वा तावाहूयत्।


तद्वद् युष्माकं मध्ये यः कश्चिन् मदर्थं सर्व्वस्वं हातुं न शक्नोति स मम शिष्यो भवितुं न शक्ष्यति।


अनन्तरं सर्व्वासु नौसु तीरम् आनीतासु ते सर्व्वान् परित्यज्य तस्य पश्चाद्गामिनो बभूवुः।


किञ्चाधुनाप्यहं मत्प्रभोः ख्रीष्टस्य यीशो र्ज्ञानस्योत्कृष्टतां बुद्ध्वा तत् सर्व्वं क्षतिं मन्ये।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्