Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 7:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 अतो युष्मानहं वदामि स्त्रिया गर्ब्भजातानां भविष्यद्वादिनां मध्ये योहनो मज्जकात् श्रेष्ठः कोपि नास्ति, तत्रापि ईश्वरस्य राज्ये यः सर्व्वस्मात् क्षुद्रः स योहनोपि श्रेष्ठः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অতো যুষ্মানহং ৱদামি স্ত্ৰিযা গৰ্ব্ভজাতানাং ভৱিষ্যদ্ৱাদিনাং মধ্যে যোহনো মজ্জকাৎ শ্ৰেষ্ঠঃ কোপি নাস্তি, তত্ৰাপি ঈশ্ৱৰস্য ৰাজ্যে যঃ সৰ্ৱ্ৱস্মাৎ ক্ষুদ্ৰঃ স যোহনোপি শ্ৰেষ্ঠঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অতো যুষ্মানহং ৱদামি স্ত্রিযা গর্ব্ভজাতানাং ভৱিষ্যদ্ৱাদিনাং মধ্যে যোহনো মজ্জকাৎ শ্রেষ্ঠঃ কোপি নাস্তি, তত্রাপি ঈশ্ৱরস্য রাজ্যে যঃ সর্ৱ্ৱস্মাৎ ক্ষুদ্রঃ স যোহনোপি শ্রেষ্ঠঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အတော ယုၐ္မာနဟံ ဝဒါမိ သ္တြိယာ ဂရ္ဗ္ဘဇာတာနာံ ဘဝိၐျဒွါဒိနာံ မဓျေ ယောဟနော မဇ္ဇကာတ် ၑြေၐ္ဌး ကောပိ နာသ္တိ, တတြာပိ ဤၑွရသျ ရာဇျေ ယး သရွွသ္မာတ် က္ၐုဒြး သ ယောဟနောပိ ၑြေၐ္ဌး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 atO yuSmAnahaM vadAmi striyA garbbhajAtAnAM bhaviSyadvAdinAM madhyE yOhanO majjakAt zrESThaH kOpi nAsti, tatrApi Izvarasya rAjyE yaH sarvvasmAt kSudraH sa yOhanOpi zrESThaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 અતો યુષ્માનહં વદામિ સ્ત્રિયા ગર્બ્ભજાતાનાં ભવિષ્યદ્વાદિનાં મધ્યે યોહનો મજ્જકાત્ શ્રેષ્ઠઃ કોપિ નાસ્તિ, તત્રાપિ ઈશ્વરસ્ય રાજ્યે યઃ સર્વ્વસ્માત્ ક્ષુદ્રઃ સ યોહનોપિ શ્રેષ્ઠઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

28 ato yuSmAnahaM vadAmi striyA garbbhajAtAnAM bhaviSyadvAdinAM madhye yohano majjakAt zreSThaH kopi nAsti, tatrApi Izvarasya rAjye yaH sarvvasmAt kSudraH sa yohanopi zreSThaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:28
13 अन्तरसन्दर्भाः  

अपरं युष्मानहं तथ्यं ब्रवीमि, मज्जयितु र्योहनः श्रेष्ठः कोपि नारीतो नाजायत; तथापि स्वर्गराज्यमध्ये सर्व्वेभ्यो यः क्षुद्रः स योहनः श्रेष्ठः।


तदानों योह्न्नामा मज्जयिता यिहूदीयदेशस्य प्रान्तरम् उपस्थाय प्रचारयन् कथयामास,


तदा योहन् सर्व्वान् व्याजहार, जलेऽहं युष्मान् मज्जयामि सत्यं किन्तु यस्य पादुकाबन्धनं मोचयितुमपि न योग्योस्मि तादृश एको मत्तो गुरुतरः पुमान् एति, स युष्मान् वह्निरूपे पवित्र आत्मनि मज्जयिष्यति।


पश्य स्वकीयदूतन्तु तवाग्र प्रेषयाम्यहं। गत्वा त्वदीयमार्गन्तु स हि परिष्करिष्यति। यदर्थे लिपिरियम् आस्ते स एव योहन्।


अपरञ्च सर्व्वे लोकाः करमञ्चायिनश्च तस्य वाक्यानि श्रुत्वा योहना मज्जनेन मज्जिताः परमेश्वरं निर्दोषं मेनिरे।


यो जनो मम नाम्नास्य बालास्यातिथ्यं विदधाति स ममातिथ्यं विदधाति, यश्च ममातिथ्यं विदधाति स मम प्रेरकस्यातिथ्यं विदधाति, युष्माकं मध्येयः स्वं सर्व्वस्मात् क्षुद्रं जानीते स एव श्रेष्ठो भविष्यति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्