Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 21:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 किन्त्वेतासां घटनानामारम्भे सति यूयं मस्तकान्युत्तोल्य ऊर्दध्वं द्रक्ष्यथ, यतो युष्माकं मुक्तेः कालः सविधो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 কিন্ত্ৱেতাসাং ঘটনানামাৰম্ভে সতি যূযং মস্তকান্যুত্তোল্য ঊৰ্দধ্ৱং দ্ৰক্ষ্যথ, যতো যুষ্মাকং মুক্তেঃ কালঃ সৱিধো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 কিন্ত্ৱেতাসাং ঘটনানামারম্ভে সতি যূযং মস্তকান্যুত্তোল্য ঊর্দধ্ৱং দ্রক্ষ্যথ, যতো যুষ্মাকং মুক্তেঃ কালঃ সৱিধো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ကိန္တွေတာသာံ ဃဋနာနာမာရမ္ဘေ သတိ ယူယံ မသ္တကာနျုတ္တောလျ ဦရ္ဒဓွံ ဒြက္ၐျထ, ယတော ယုၐ္မာကံ မုက္တေး ကာလး သဝိဓော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 kintvEtAsAM ghaTanAnAmArambhE sati yUyaM mastakAnyuttOlya UrdadhvaM drakSyatha, yatO yuSmAkaM muktEH kAlaH savidhO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 કિન્ત્વેતાસાં ઘટનાનામારમ્ભે સતિ યૂયં મસ્તકાન્યુત્તોલ્ય ઊર્દધ્વં દ્રક્ષ્યથ, યતો યુષ્માકં મુક્તેઃ કાલઃ સવિધો ભવિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

28 kintvetAsAM ghaTanAnAmArambhe sati yUyaM mastakAnyuttolya UrdadhvaM drakSyatha, yato yuSmAkaM mukteH kAlaH savidho bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:28
11 अन्तरसन्दर्भाः  

तस्मित् समये भूतग्रस्तत्वात् कुब्जीभूयाष्टादशवर्षाणि यावत् केनाप्युपायेन ऋजु र्भवितुं न शक्नोति या दुर्ब्बला स्त्री,


ईश्वरस्य ये ऽभिरुचितलोका दिवानिशं प्रार्थयन्ते स बहुदिनानि विलम्ब्यापि तेषां विवादान् किं न परिष्करिष्यति?


ततस्तेनैतदृष्टान्तकथा कथिता, पश्यत उडुम्बरादिवृक्षाणां


यतः प्राणिगण ईश्वरस्य सन्तानानां विभवप्राप्तिम् आकाङ्क्षन् नितान्तम् अपेक्षते।


केवलः स इति नहि किन्तु प्रथमजातफलस्वरूपम् आत्मानं प्राप्ता वयमपि दत्तकपुत्रत्वपदप्राप्तिम् अर्थात् शरीरस्य मुक्तिं प्रतीक्षमाणास्तद्वद् अन्तरार्त्तरावं कुर्म्मः।


यतस्तस्य महिम्नः प्रकाशाय तेन क्रीतानां लोकानां मुक्ति र्यावन्न भविष्यति तावत् स आत्मास्माकम् अधिकारित्वस्य सत्यङ्कारस्य पणस्वरूपो भवति।


अपरञ्च यूयं मुक्तिदिनपर्य्यन्तम् ईश्वरस्य येन पवित्रेणात्मना मुद्रयाङ्किता अभवत तं शोकान्वितं मा कुरुत।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्