Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 19:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 यीशुः कीदृगिति द्रष्टुं चेष्टितवान् किन्तु खर्व्वत्वाल्लोकसंघमध्ये तद्दर्शनमप्राप्य

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যীশুঃ কীদৃগিতি দ্ৰষ্টুং চেষ্টিতৱান্ কিন্তু খৰ্ৱ্ৱৎৱাল্লোকসংঘমধ্যে তদ্দৰ্শনমপ্ৰাপ্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যীশুঃ কীদৃগিতি দ্রষ্টুং চেষ্টিতৱান্ কিন্তু খর্ৱ্ৱৎৱাল্লোকসংঘমধ্যে তদ্দর্শনমপ্রাপ্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယီၑုး ကီဒၖဂိတိ ဒြၐ္ဋုံ စေၐ္ဋိတဝါန် ကိန္တု ခရွွတွာလ္လောကသံဃမဓျေ တဒ္ဒရ္ၑနမပြာပျ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yIzuH kIdRgiti draSTuM cESTitavAn kintu kharvvatvAllOkasaMghamadhyE taddarzanamaprApya

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 યીશુઃ કીદૃગિતિ દ્રષ્ટું ચેષ્ટિતવાન્ કિન્તુ ખર્વ્વત્વાલ્લોકસંઘમધ્યે તદ્દર્શનમપ્રાપ્ય

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 yIzuH kIdRgiti draSTuM ceSTitavAn kintu kharvvatvAllokasaMghamadhye taddarzanamaprApya

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 19:3
7 अन्तरसन्दर्भाः  

तदानीं मग्दलीनी मरिसम् कनिष्ठयाकूबो योसेश्च मातान्यमरियम् शालोमी च याः स्त्रियो


अपरञ्च भावयित्वा निजायुषः क्षणमात्रं वर्द्धयितुं शक्नोति, एतादृशो लाको युष्माकं मध्ये कोस्ति?


सक्केयनामा करसञ्चायिनां प्रधानो धनवानेको


येन पथा स यास्यति तत्पथेऽग्रे धावित्वा तं द्रष्टुम् उडुम्बरतरुमारुरोह।


तदा हेरोद् यीशुं विलोक्य सन्तुतोष, यतः स तस्य बहुवृत्तान्तश्रवणात् तस्य किञि्चदाश्चर्य्यकर्म्म पश्यति इत्याशां कृत्वा बहुकालमारभ्य तं द्रष्टुं प्रयासं कृतवान्।


ते गालीलीयबैत्सैदानिवासिनः फिलिपस्य समीपम् आगत्य व्याहरन् हे महेच्छ वयं यीशुं द्रष्टुम् इच्छामः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्