Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 18:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 किन्तु यीशुस्तानाहूय जगाद, मन्निकटम् आगन्तुं शिशून् अनुजानीध्वं तांश्च मा वारयत; यत ईश्वरराज्याधिकारिण एषां सदृशाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 কিন্তু যীশুস্তানাহূয জগাদ, মন্নিকটম্ আগন্তুং শিশূন্ অনুজানীধ্ৱং তাংশ্চ মা ৱাৰযত; যত ঈশ্ৱৰৰাজ্যাধিকাৰিণ এষাং সদৃশাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 কিন্তু যীশুস্তানাহূয জগাদ, মন্নিকটম্ আগন্তুং শিশূন্ অনুজানীধ্ৱং তাংশ্চ মা ৱারযত; যত ঈশ্ৱররাজ্যাধিকারিণ এষাং সদৃশাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ကိန္တု ယီၑုသ္တာနာဟူယ ဇဂါဒ, မန္နိကဋမ် အာဂန္တုံ ၑိၑူန် အနုဇာနီဓွံ တာံၑ္စ မာ ဝါရယတ; ယတ ဤၑွရရာဇျာဓိကာရိဏ ဧၐာံ သဒၖၑား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 kintu yIzustAnAhUya jagAda, mannikaTam AgantuM zizUn anujAnIdhvaM tAMzca mA vArayata; yata IzvararAjyAdhikAriNa ESAM sadRzAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 કિન્તુ યીશુસ્તાનાહૂય જગાદ, મન્નિકટમ્ આગન્તું શિશૂન્ અનુજાનીધ્વં તાંશ્ચ મા વારયત; યત ઈશ્વરરાજ્યાધિકારિણ એષાં સદૃશાઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

16 kintu yIzustAnAhUya jagAda, mannikaTam AgantuM zizUn anujAnIdhvaM tAMzca mA vArayata; yata IzvararAjyAdhikAriNa eSAM sadRzAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 18:16
14 अन्तरसन्दर्भाः  

किन्तु यीशुरुवाच, शिशवो मदन्तिकम् आगच्छन्तु, तान् मा वारयत, एतादृशां शिशूनामेव स्वर्गराज्यं।


अथ शिशूनां गात्रस्पर्शार्थं लोकास्तान् तस्य समीपमानिन्युः शिष्यास्तद् दृष्ट्वानेतृन् तर्जयामासुः,


अहं युष्मान् यथार्थं वदामि, यो जनः शिशोः सदृशो भूत्वा ईश्वरराज्यं न गृह्लाति स केनापि प्रकारेण तत् प्रवेष्टुं न शक्नोति।


यतो युष्माकं युष्मत्सन्तानानाञ्च दूरस्थसर्व्वलोकानाञ्च निमित्तम् अर्थाद् अस्माकं प्रभुः परमेश्वरो यावतो लाकान् आह्वास्यति तेषां सर्व्वेषां निमित्तम् अयमङ्गीकार आस्ते।


हे भ्रातरः,यूयं बुद्ध्या बालकाइव मा भूत परन्तु दुष्टतया शिशवइव भूत्वा बुद्ध्या सिद्धा भवत।


यतोऽविश्वासी भर्त्ता भार्य्यया पवित्रीभूतः, तद्वदविश्वासिनी भार्य्या भर्त्रा पवित्रीभूता; नोचेद् युष्माकमपत्यान्यशुचीन्यभविष्यन् किन्त्वधुना तानि पवित्राणि सन्ति।


युष्माभिः परित्राणाय वृद्धिप्राप्त्यर्थं नवजातशिशुभिरिव प्रकृतं वाग्दुग्धं पिपास्यतां।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्