Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 13:32 - सत्यवेदः। Sanskrit NT in Devanagari

32 ततः स प्रत्यवोचत् पश्यताद्य श्वश्च भूतान् विहाप्य रोगिणोऽरोगिणः कृत्वा तृतीयेह्नि सेत्स्यामि, कथामेतां यूयमित्वा तं भूरिमायं वदत।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 ততঃ স প্ৰত্যৱোচৎ পশ্যতাদ্য শ্ৱশ্চ ভূতান্ ৱিহাপ্য ৰোগিণোঽৰোগিণঃ কৃৎৱা তৃতীযেহ্নি সেৎস্যামি, কথামেতাং যূযমিৎৱা তং ভূৰিমাযং ৱদত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 ততঃ স প্রত্যৱোচৎ পশ্যতাদ্য শ্ৱশ্চ ভূতান্ ৱিহাপ্য রোগিণোঽরোগিণঃ কৃৎৱা তৃতীযেহ্নি সেৎস্যামি, কথামেতাং যূযমিৎৱা তং ভূরিমাযং ৱদত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တတး သ ပြတျဝေါစတ် ပၑျတာဒျ ၑွၑ္စ ဘူတာန် ဝိဟာပျ ရောဂိဏော'ရောဂိဏး ကၖတွာ တၖတီယေဟ္နိ သေတ္သျာမိ, ကထာမေတာံ ယူယမိတွာ တံ ဘူရိမာယံ ဝဒတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tataH sa pratyavOcat pazyatAdya zvazca bhUtAn vihApya rOgiNO'rOgiNaH kRtvA tRtIyEhni sEtsyAmi, kathAmEtAM yUyamitvA taM bhUrimAyaM vadata|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 તતઃ સ પ્રત્યવોચત્ પશ્યતાદ્ય શ્વશ્ચ ભૂતાન્ વિહાપ્ય રોગિણોઽરોગિણઃ કૃત્વા તૃતીયેહ્નિ સેત્સ્યામિ, કથામેતાં યૂયમિત્વા તં ભૂરિમાયં વદત|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

32 tataH sa pratyavocat pazyatAdya zvazca bhUtAn vihApya rogiNo'rogiNaH kRtvA tRtIyehni setsyAmi, kathAmetAM yUyamitvA taM bhUrimAyaM vadata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 13:32
16 अन्तरसन्दर्भाः  

इत्थं तस्य सुख्यातिश्चतुर्दिशो व्याप्ता तदा हेरोद् राजा तन्निशम्य कथितवान्, योहन् मज्जकः श्मशानाद् उत्थित अतोहेतोस्तेन सर्व्वा एता अद्भुतक्रियाः प्रकाशन्ते।


यीशुः कथितवान् पितुः सकाशाद् बहून्युत्तमकर्म्माणि युष्माकं प्राकाशयं तेषां कस्य कर्म्मणः कारणान् मां पाषाणैराहन्तुम् उद्यताः स्थ?


तदा यीशुरम्लरसं गृहीत्वा सर्व्वं सिद्धम् इति कथां कथयित्वा मस्तकं नमयन् प्राणान् पर्य्यत्यजत्।


अपरञ्च यस्मै येन च कृत्स्नं वस्तु सृष्टं विद्यते बहुसन्तानानां विभवायानयनकाले तेषां परित्राणाग्रसरस्य दुःखभोगेन सिद्धीकरणमपि तस्योपयुक्तम् अभवत्।


इत्थं सिद्धीभूय निजाज्ञाग्राहिणां सर्व्वेषाम् अनन्तपरित्राणस्य कारणस्वरूपो ऽभवत्।


यतो व्यवस्थया ये महायाजका निरूप्यन्ते ते दौर्ब्बल्ययुक्ता मानवाः किन्तु व्यवस्थातः परं शपथयुक्तेन वाक्येन यो महायाजको निरूपितः सो ऽनन्तकालार्थं सिद्धः पुत्र एव।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्