Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 9:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 अतएव ते ऽपृच्छन् त्वं कथं दृष्टिं पाप्तवान्?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অতএৱ তে ঽপৃচ্ছন্ ৎৱং কথং দৃষ্টিং পাপ্তৱান্?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অতএৱ তে ঽপৃচ্ছন্ ৎৱং কথং দৃষ্টিং পাপ্তৱান্?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အတဧဝ တေ 'ပၖစ္ဆန် တွံ ကထံ ဒၖၐ္ဋိံ ပါပ္တဝါန်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 ataEva tE 'pRcchan tvaM kathaM dRSTiM pAptavAn?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 અતએવ તે ઽપૃચ્છન્ ત્વં કથં દૃષ્ટિં પાપ્તવાન્?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

10 ataeva te 'pRcchan tvaM kathaM dRSTiM pAptavAn?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 9:10
11 अन्तरसन्दर्भाः  

जागरणनिद्राभ्यां दिवानिशं गमयति, परन्तु तद्वीजं तस्याज्ञातरूपेणाङ्कुरयति वर्द्धते च;


तदा निकदीमः पृष्टवान् एतत् कथं भवितुं शक्नोति?


ततः परं यीशु र्गालील् प्रदेशीयस्य तिविरियानाम्नः सिन्धोः पारं गतवान्।


ततः सोवदद् यीशनामक एको जनो मम नयने पङ्केन प्रलिप्य इत्याज्ञापयत् शिलोहकासारं गत्वा तत्र स्नाहि। ततस्तत्र गत्वा मयि स्नाते दृष्टिमहं लब्धवान्।


किन्तु यीशु र्विश्रामवारे कर्द्दमं कृत्वा तस्य नयने प्रसन्नेऽकरोद् इतिकारणात् कतिपयफिरूशिनोऽवदन्


किन्त्वधुना कथं दृष्टिं प्राप्तवान् तदावां न् जानीवः कोस्य चक्षुषी प्रसन्ने कृतवान् तदपि न जानीव एष वयःप्राप्त एनं पृच्छत स्वकथां स्वयं वक्ष्यति।


ते पुनरपृच्छन् स त्वां प्रति किमकरोत्? कथं नेत्रे प्रसन्ने ऽकरोत्?


केचिदवदन् स एव केचिदवोचन् तादृशो भवति किन्तु स स्वयमब्रवीत् स एवाहं भवामि।


अपरं मृतलोकाः कथम् उत्थास्यन्ति? कीदृशं वा शरीरं लब्ध्वा पुनरेष्यन्तीति वाक्यं कश्चित् प्रक्ष्यति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्