Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 4:29 - सत्यवेदः। Sanskrit NT in Devanagari

29 अहं यद्यत् कर्म्माकरवं तत्सर्व्वं मह्यमकथयद् एतादृशं मानवमेकम् आगत्य पश्यत रु किम् अभिषिक्तो न भवति ?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অহং যদ্যৎ কৰ্ম্মাকৰৱং তৎসৰ্ৱ্ৱং মহ্যমকথযদ্ এতাদৃশং মানৱমেকম্ আগত্য পশ্যত ৰু কিম্ অভিষিক্তো ন ভৱতি ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অহং যদ্যৎ কর্ম্মাকরৱং তৎসর্ৱ্ৱং মহ্যমকথযদ্ এতাদৃশং মানৱমেকম্ আগত্য পশ্যত রু কিম্ অভিষিক্তো ন ভৱতি ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အဟံ ယဒျတ် ကရ္မ္မာကရဝံ တတ္သရွွံ မဟျမကထယဒ် ဧတာဒၖၑံ မာနဝမေကမ် အာဂတျ ပၑျတ ရု ကိမ် အဘိၐိက္တော န ဘဝတိ ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 ahaM yadyat karmmAkaravaM tatsarvvaM mahyamakathayad EtAdRzaM mAnavamEkam Agatya pazyata ru kim abhiSiktO na bhavati ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 અહં યદ્યત્ કર્મ્માકરવં તત્સર્વ્વં મહ્યમકથયદ્ એતાદૃશં માનવમેકમ્ આગત્ય પશ્યત રુ કિમ્ અભિષિક્તો ન ભવતિ ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

29 ahaM yadyat karmmAkaravaM tatsarvvaM mahyamakathayad etAdRzaM mAnavamekam Agatya pazyata ru kim abhiSikto na bhavati ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:29
12 अन्तरसन्दर्भाः  

अनेन सर्व्वे विस्मिताः कथयाञ्चक्रुः, एषः किं दायूदः सन्तानो नहि?


तदा सा महिलावादीत् ख्रीष्टनाम्ना विख्यातोऽभिषिक्तः पुरुष आगमिष्यतीति जानामि स च सर्व्वाः कथा अस्मान् ज्ञापयिष्यति।


ततः परं सा नारी कलशं स्थापयित्वा नगरमध्यं गत्वा लोकेभ्योकथायद्


ततस्ते नगराद् बहिरागत्य तातस्य समीपम् आयन्।


यस्मिन् काले यद्यत् कर्म्माकार्षं तत्सर्व्वं स मह्यम् अकथयत् तस्या वनिताया इदं साक्ष्यवाक्यं श्रुत्वा तन्नगरनिवासिनो बहवः शोमिरोणीयलोका व्यश्वसन्।


किन्तु पश्यत निर्भयः सन् कथां कथयति तथापि किमपि अ वदन्त्येते अयमेवाभिषिक्त्तो भवतीति निश्चितं किमधिपतयो जानन्ति?


किन्तु बहवो लोकास्तस्मिन् विश्वस्य कथितवान्तोऽभिषिक्त्तपुरुष आगत्य मानुषस्यास्य क्रियाभ्यः किम् अधिका आश्चर्य्याः क्रियाः करिष्यति?


आत्मा कन्या च कथयतः, त्वयागम्यतां। श्रोतापि वदतु, आगम्यतामिति। यश्च तृषार्त्तः स आगच्छतु यश्चेच्छति स विना मूल्यं जीवनदायि जलं गृह्लातु।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्