Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 13:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 तदा शिमोन्पितरः कथितवान् हे प्रभो तर्हि केवलपादौ न, मम हस्तौ शिरश्च प्रक्षालयतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তদা শিমোন্পিতৰঃ কথিতৱান্ হে প্ৰভো তৰ্হি কেৱলপাদৌ ন, মম হস্তৌ শিৰশ্চ প্ৰক্ষালযতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তদা শিমোন্পিতরঃ কথিতৱান্ হে প্রভো তর্হি কেৱলপাদৌ ন, মম হস্তৌ শিরশ্চ প্রক্ষালযতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တဒါ ၑိမောန္ပိတရး ကထိတဝါန် ဟေ ပြဘော တရှိ ကေဝလပါဒေါ် န, မမ ဟသ္တော် ၑိရၑ္စ ပြက္ၐာလယတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tadA zimOnpitaraH kathitavAn hE prabhO tarhi kEvalapAdau na, mama hastau zirazca prakSAlayatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તદા શિમોન્પિતરઃ કથિતવાન્ હે પ્રભો તર્હિ કેવલપાદૌ ન, મમ હસ્તૌ શિરશ્ચ પ્રક્ષાલયતુ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 tadA zimonpitaraH kathitavAn he prabho tarhi kevalapAdau na, mama hastau zirazca prakSAlayatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:9
9 अन्तरसन्दर्भाः  

तदा निजवाक्यमग्राह्यमभूत्, कलहश्चाप्यभूत्, पीलात इति विलोक्य लोकानां समक्षं तोयमादाय करौ प्रक्षाल्यावोचत्, एतस्य धार्म्मिकमनुष्यस्य शोणितपाते निर्दोषोऽहं, युष्माभिरेव तद् बुध्यतां।


ततो यीशुरवदद् यो जनो धौतस्तस्य सर्व्वाङ्गपरिष्कृतत्वात् पादौ विनान्याङ्गस्य प्रक्षालनापेक्षा नास्ति। यूयं परिष्कृता इति सत्यं किन्तु न सर्व्वे,


ततः पितरः कथितवान् भवान् कदापि मम पादौ न प्रक्षालयिष्यति। यीशुरकथयद् यदि त्वां न प्रक्षालये तर्हि मयि तव कोप्यंशो नास्ति।


अतो हेतोरस्माभिः सरलान्तःकरणै र्दृढविश्वासैः पापबोधात् प्रक्षालितमनोभि र्निर्म्मलजले स्नातशरीरैश्चेश्वरम् उपागत्य प्रत्याशायाः प्रतिज्ञा निश्चला धारयितव्या।


तन्निदर्शनञ्चावगाहनं (अर्थतः शारीरिकमलिनताया यस्त्यागः स नहि किन्त्वीश्वरायोत्तमसंवेदस्य या प्रतज्ञा सैव) यीशुख्रीष्टस्य पुनरुत्थानेनेदानीम् अस्मान् उत्तारयति,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्